Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
दा
-
-
-
-
-
प्रियदर्शिनी टीका अ० १३ चिन-सभूतचरितवर्णनम् किच
मूलम्उवणिजइ जीवियंमप्पमौर्य, वन जरा हरइ णरस्स राय । पचालराया । वयणं सुणाहि, माँ कॉसि कम्माइ महीलयाइ॥२६॥ छाया-उपनीयवे जीवितमप्रमाद, वर्ण जरा हरति नरस्य राजन् ! |
पञ्चालराज ! पचन शृणुप्प, मा काीः कर्माणि महालयानि ॥ २६ ॥ टीका--' उचणिज्जइ' इत्यादि।
हे राजन् ! कर्मभिरिदं मानुप जीवितम् अप्रमाद-प्रमादरहित यथा स्यात्तथा प्रमादरादित्येन=समय समयमरणरूपेणाऽऽनीचिमरणेन मृत्योरन्तिके उपनीयते प्राप्यते । जीवितास्थायामपि जराद्धता नरस्य वर्ण = शरीरलावण्यं हरतिविनाशयति । जतो हे पञ्चालराज ! मम हितकर पचन शृणुप्प । किं तच्छ्रोतव्य यह बात है कि उसके शरीर पर यदि कोई आभूपण वगैरह होता है तो वह भी उतार कर रख लेते है । तथा अन्य किसी जनका सहारा लेकर उसको याद करना भी भूल जाते है ॥२५॥
फिर भी-'उचणिजड' इत्यादि।
अन्वयार्थ ( राय-राजन् ) हे राजन् । (जीवियम्-जीवितम् ) यह मनुष्यजीवन (अप्पमाय अप्रमादम्) विना किसी आनाकानीरूप प्रमादके समय २ मरणरूप अवीचिमरण (क्षणक्षणमें आयुष्य का कम होना) द्वारा (उचणिज्जइ-उपनीयते) मृत्युके सम्मुख ले जाया जाता है । तथा जीवित अवस्थामे भी (जरा-जरा) वृद्धावस्था (णरस्स वन्न हरइ-नरस्य वर्ण हरति) इस मनुष्यके शारीरिक लावण्यको नाश करती रहती है। इसलिये (पचालराया-पचालराज) हे पचाल देशके राजा ! मेरे (वयण-वचनम् ) हितकर રાખીને બાળી નાખે છે. આનાથી વધારે આશ્ચર્યની એ વાત છે કે, તેના શરીર ઉપર જે કાઈ આભૂષણ વગેરે હોય તે તેને ઉતારીને રાખી લે છે અને પછીથી બીજા કેઈ આપ્તજનને આશ્રય લઈને પછીથી તેને ભૂલી પણ જાય છે મારા
श्री पशु-"उवणिज्जई-त्याहि ।
मन्वयार्थ:-राय-राजन् . सन् ! जीविया-जीवितम् मा भनुष्य बन अप्पमाय-अप्रमादम मारनी सानाजानी र प्रमान समय समये भर५३५ . मवीथिभ२५५ वा। उबणिज्जइ-उपनीयते भृत्युनी पासे दाममावे छ old अवस्थामा ५ जरा वृद्धावस्था परस्स वन्न हरइ-नरस्य वर्ण हरति भनु भ्यता शारीरि सायना नाश ४३ मे २॥ भाटे पचालराया-पचालराज के