Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १३ चिन-सभूतचरितवर्णनम् अध कामभोगानामनित्यता प्रदर्शयितु मुनिराह
मूलम्अच्चेई कालोतरति राईओ, न यावि भोगा पुरिसाण निच्चा। उवेच भोगा पुरिसचयति, म हा खीगफैलं व पंक्खी॥३॥ छाया-अत्येति कालस्वरन्ते रात्रयो, न चापि भोगाः पुरुषाणा नित्याः। ___ उपेत्य भोगाः पुरुप त्यजन्ति, ब्रुम यया क्षीणफल वा पक्षिणः ॥३१॥ टीका-'अच्चेइ ' इत्यादि ।
हे राजन् ! काला आयुष्यकालोऽत्येति-अतिगच्छति, रारयः, उपलक्षणखाद् दिनानि च वरन्ते शीतया गच्छन्ति । एतेनायुपोऽस्थिरत्वमुक्तम् । उक्तच - क्षण-याम-दिवसमास-उलेन, गच्छन्ति जीवितदलानि ।
विद्वानपि खलु कथमिद, गच्छति निद्रावश रानौ ॥ १॥ इति ॥ धर्मको जानते हुए भी कामभोगोंमे आसक्त होनेकी वजहसे साधुके मार्गका अनुसरण नही कर सकते है ॥३०॥ __ अर मुनि कामभोगोंकी अनित्यताका स्वरूप दिखलाते है'अच्चेई' इत्यादि । ___ अन्वयार्थ-राजन् ! देखो यह (कालो अच्चेइ-काला अत्येति) आयुका समय निकलता जा रहा है-(राईओ तरति-रात्रयात्वरन्ते) ये रातें और दिनभी वडे वेगसे व्यतीत हो रहे है । दिन और राशिका व्यतीत होनाही आयुके दलिकोंका क्षीण होना है यह पात अन्यत्र भी इसी तरह कही गई है, जैसे
"क्षण-याम-दिवसमास -च्छलेन, गच्छन्ति जीवितद्लानि । विद्वानपि खलु कयमिद, गच्छसि निद्रावश रात्रौ ॥ १॥" ધનને જાણવા છતા પણ કામમાં આસકત હેવાના કારણે સાધના માર્ગનું અનુસરણ કરી શકતું નથી ૩૦
वे भुनि भिनगा मनित्यतानु २१३५ मतावे -"अच्चेइ"- त्यात
सन्क्या:---! नुसामा कालो अच्चेइ-काल अत्येति मायुना समय पीतय छे राईओ तरति-रात्रय त्वरन्ते शत। स हिम ५५ या गथी १ રહેલ છે દિવસ અને રાત્રીનું વ્યતીત થવુજ આયુના દળિયાનું ક્ષીણ થવું છે અન્યત્ર પણ આ પ્રમાણે કહેવામાં આવેલ છે જેમ
"क्षण-याम-दिवस मासच्छलेन, गच्छन्ति जीवित दलानि । विद्वानपि खलु कथमिह, गच्छसि निद्रावश रात्रौ ॥१॥"