Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पापपण-दोषास ३ गकुमारादिवर्णनम
कलस-सीह हयवर-गयक-मयरंक वर-मउड वडमाण- णिज्जुन्त-विवित्त-चिधगया सुरुवा महिटिया, सेस त चेव जाब पज्जुवा
संति ॥ म्० ३४ ॥
३३३
हानि मागगा
7
चिह्नानि दिमागणा मुकुट हम्तिचिह्नानि, पानकुमागंगा नग्मुषुम+चिहानि, तथा म्ननित मागणा मुकुट वर्तमानचिह्नानि भवन्ति, तानि नागपगादानि वर्धमानातान 'निजुत्त' निर्युक्तानि मुपु स्थितानि, 'विचित्त' विचित्राणि नानाविद्यानि, 'चिप' चिह्नानि गता प्राप्ता तथा नागफणानि वर्द्धमानान्तानि यथा
मुकुटेषु भवता यर्थ । 'सुरुवा:' रूपा
1
स्थानस्थितानि विचित्ररूपाणि मुगssकारा । 'महिड्डिया' - मदिरा - महया या युक्ता । मेम त चैत्र' शेप तदन-अपम= अपशिष्ट तदेव = पूर्वदेव वाच्यम्, यिन्वधियम् व्याह - 'जात्र पज्जुपासति' याउन पर्युपासते इति । ते नागकुमारान्य नवनित्यभवननासिदेवा अमुरकुमार भगत इति भान ॥ ३४ ॥
2
-
म सिंहका चिह्न ह ||५|| उत्धकुमार के मुकुट में अश्व चिह्न है || || निशाकुमारी के मुकुटा म हाथांका चिह्न है ॥७॥ पवनकुमारी उत्तम मुकुट म मगरका चिह्न हे ॥८॥ तथा स्तनिनकुमारों के मुकुदा में मान (स्वस्तिक) का चिह्न ह ||९|| ये सन चिह्न निर्युक्तयवास्थान स्थित है, जौर पिचिन रूप है । (वा) ये सदर आकार - पन्न, एन (महिडिया) महतो ऋद्रि से युक्त है । (सेम त चेत्र जाव पज्जुवासति ) ये मन भवानीकार के निकाय असुरकुमार दवका तरह भगवान की सेवा करन लग ॥ पृ० ३४ ॥
વસ્તુ ચિહ્ન છે ૩ અગ્નિનુમાના મુકુટમા ધૃત્યુ-લગનું ચિહ્ન કે ૪ દ્વીપકુમારીના મુકુટમા નિહતુ ચિહ્ન છે ૫ ઉદકુમાગના મુકુટમા અશ્વનું ચિત્ર છે ઃ દિકુમાગના મુટમાં હાથીનુ ચિઢે છ પવનકુમાશના મુટમાં મગનું चिह्न हे ८ તયા નિતકુમા૨ેશના સુફ ટમા વĆમાન (ક્વન્તિ)નું ચિહ્ન જે ૯ આ ખવા ચિહ્નો નિયુંક્તય પામ્યાન होय भने विचित्र - उपवाजा होय हे (सुम्या) या जवा देवो हर गाजर-म्पन्न, भेन (महिटिया) महान ऋद्धियी युक्त होय हे (सेम त चेन जान पामति) मा मचा लवन-वासी हेवाना नव प्रज्ञग्ना निद्राय असुर કુમાર દેરાની પેઠે ભગવાનની સેવા ઢરવા લાગ્યા (યૂ ૩૪)