Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
४३४
आपा वागरेइ, एवमेयं भंते | तहमेयं भंते । अवितहमेयं में संदिद्धमेयं भंते । इच्छियमेय भते । पडिच्छियमेयं इच्छियपडिच्छियमेय भंते । से जहेय तुभे वदह-अपडिकूलतत्र तत्र-'एवमेयं भते !! एवमेतद् भन् त ! हे भगवन् । यद् भवानुपदिशति तद् एवमे वास्ति, 'तहमेयं भते !' तयैतद् भद त ! हे भगवन् ! भवता यदुपरिष्ट तत्तथैव । 'अवितहमेय भते!' अवितथमेतद् भदन्त =हे भगवन् ! भवदुक्तमेतत् सर्वं सयमेव । 'असदिद्धमेयं भते !' असन्दिग्धमेतद् भदत हे भगवा । एतत् स देहरहित-देग गद्दासर्वशबावर्जितम् । 'इच्छियमेय भते !' इष्टमेतद् भदत हे भगवन् ! एतद्भव द्वचनमस्माभिर्वाञ्छितमेव, 'पडिच्छियमेय भते ! 'प्रतीटमेतद् भदन्त ! हे भगवन् ! पुन ..पुनरिष्टमेतद् भवद्वचनम्, 'इच्छियपडिच्छियमेय भते ! ' इष्टप्रताटमेतद् भदत !=ह भगवन् । एतद् वचनम् इप्टप्रतीटोभयरूप वर्तते । ‘से जहेय तुम्भे वदह' तद्यथतद् यूय वदथ-तदेतद् यथा भवन्त कथयन्ति तत्तथैरेति वदन् 'अपडिकूलमाणे पज्जुवासइ' अप्रतिकूलयन प्रतिकूलाचरण वर्जयन् पर्युपास्ते । 'माणसियाए' मानसिक्या-मन - भगवन् ! यह ऐसा ही है, (तहमेय भते !) हे भगवन् ! यह वैसा ही है, (अवितहमेय भते!) हे भगवन् ! आपने जो कहा सो सत्य है, (असदिद्धमेय भंते!) ह भगवन् । यह देशशङ्का और सर्वशङ्का से सर्वथा रहित है, (इच्छियमेय भते !) हे भगवन् ! आपका यह वचन हम लोगों के लिए सर्वदा वाञ्छनीय है, (पडिच्छियमेय भते!) हे भगवन् ! यह आपका वचन हम लोगों के लिये सर्वथा वाञ्छनीय है, (इच्छियपडिच्छियमेय भते!) हे भगवन् ! यह आपका वचन हम लोगों के लिये सर्वदा और सर्वथा वाञ्छनीय है। इस प्रकार राजा-(अपडिकूलमाणे) भगवान के साथ अनुकूल आचरण करते हुए (पज्जु वासइ) उनकी उपासना करने लगे। (माणसियाए) राजा ने भगवान् की मानसिक उपा (एवमेय भते ।) हे साप ! अभा छ, (तहमेय भते ।) लगवन् ! से सेभ छ, (अवितहमेय भते ।) हे लगवन् ! माघे २ त सत्य छ (असदिद्वमेय भते ।) लगवन् ! म तभ३ पयन देशश । भने सवशामाथी सवथा २डित छ (इच्छियमेय भते ।) इसापन् ! मापन मा वयन सभा। भाटे सहा पाछनीय छ (पडिच्छ्यिमेय भते!) लावन् । या मापना पयन समारा भाटे सर्वथा पाखनीय छ, (इच्छिय-पडिच्छियमेय भते!) मगन् । मा आयना वयन सभा। माटे सहा अने सर्वथा
नायो मारे रात (अपडिकूलमाणे) समपाननी साथ मनु