Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टोका अ० १३ चित्र- सभूत चरितवर्णनम्
ततो यदभूत्तदाह
७४३
मूलम् -
कंपिल्लुम्म य णयरे, समागया दो वि चित्तसंर्भूया । सुहदुक्ख फलविवाग, कैहति ते इक्कमिकस्स ॥ ३ ॥ छाया -काम्पिल्ये च नगरे, समागतो द्वावपि चित्रसभूतौ । मुखदु· सफलविपाक, कथयतस्ता वेकैकस्य ॥ ३ ॥ टीका- 'काम्पिल्लम्मि य' इत्यादि - - काम्पिल्ये च नगरे चित्रसंभूतो द्वावपि समागतो = सम्मिलितौ पूर्नभन नाम
शुभचन्द आचार्य के पास श्रतचारित्र रूप धर्मका उपदेश सुनकर ( पव्व इओ - प्रवजितः ) मुनि दीक्षा से दीक्षित हो गये ।
भावार्थ- - " काम्पिल्ये सभूतः " इन पदों का सवध पहली गाथा के साथ है। यह बतला ही दिया गया है कि सभूत जो चित्रके छोटे भाई थे, उनका जन्म काम्पिल्यनगरमें नाराजके घर हुआ। अपजो पडे भाई चित्र थे वे पुरिमतालनगर में किसी धनसार नामके सेठ के यहाँ 'गुणसार' नामक पुत्र रूप से जन्मे । इन्होंने शुभचद्र नामक जैनाचार्य के पास धर्मका श्रवण कर दीक्षा धारण की ॥ २ ॥
फिर क्या हुवा सो कहते हैं - ' कपिललम्मि ' इत्यादि ।
अन्वयार्थ - (कपिल्लम्मि य णयरे चित्तसभूया दो वि सभागयाकापिल्ये च नगरे चित्रसभूतौ द्वौ अपि समागतौ ) काम्पिल्यनगरमे चित्र के जीव मुनिराज और सभूत के जीव ब्रह्मदत्त चक्रवर्ती ये दोनों मिले मन्यार्यांनी पासे श्रुतयस्त्रि ३५ धर्मनी उपदेश सालजीने पव्वइओ - प्रव्रजित મુનિ દીક્ષાર્થી દીક્ષીત થયા
भावार्थ - " काम्पिल्ये सभूत "भा होना समध पहेली गाधानी साथै છે એ ખતાવવામા આવેલ છે હૈં, સભૂત કે જે ચિત્રના નાના ભાઇ હતા તેના જન્મ તાલ્ટિ નગરમા બ્રહ્મરાજાને ઘેર થયા હતા અને જે માટાભાઈ ચિત્ર હતા તે પુરિમતાલ નગરમા ધનસાર નામના એક શેઠને ત્યા ગુણુસાર નામના પુત્રરૂપે જનમ્યા અને ત્યા તેમણે શુભચદ્ર નામના જૈનાચાયની પાસેથી ધર્મનુ શ્રવણુ કરીને દીક્ષા અગીકાર કરી પ્રશા
पछी शुभते हे छे-" कपिल्लम्म "छत्याहि
अन्वयार्थ – कपिलम्मि य णयरे चित्तसभूया दो विसमागया- कांपिल्ये च नगरे चित्रसभूतौ द्वौ अपि समागतो अस्थिय नगरभा चित्रा व भुनिराज અને સભૂતનો જીવ બ્રહ્મદત્ત ચક્રવર્તી એ બન્ને મળ્યા અને તેનાઁ તેમણે