Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५२ र्थनीयैः फामैः शन्दादिभिः कत्या पुण्यफलोपपतोऽस्ति । जय भावः हे रामन् ! - मयाऽपि समुत्कृष्टा अर्थकामा समुपभुक्ताः । अतस्त्वया ने मन्तव्यम्-यदेवस्य भिक्षोः पूर्वझवसमत निष्फलमिति ।। १० ।।
मूलम्जाणासि सभूय ! महोणुभाग, महिट्टीय पुण्णफैलोववेय। चित्तंपिजाणाहि तहेव रीय, इंड्डि जुई तस्स वि' येप्पभूया॥११॥ छाया-जानासि समूत ! महानुभाग महर्दिक पुण्यफलोपपेतम्।
चित्रमपि जानीद तपैर राजन् ! ऋद्धिद्युतिस्तस्यापि च प्रभूता ॥११॥ - टीका-'जाणासि ' इत्यादि
हे सभूत ! जन्मान्तरीय नाम्नेद समोधनम् , यया-लमात्मान महानुभागं वृहन्माहात्म्यसंयुक्त महर्दिक चकार्तिपदमाप्त्या सातिशयनिभूतिमन्तम् , अतः एष द्रव्य कामरूप अथवा जन प्रार्थनायरूप शब्दादिकोंको भोगने बारा (पुण्ण फलोववेए-पुण्यफलोपपेतः) पुण्यफल से युक्त है।
भावार्थ-चक्रवर्तीको समझानेके अभिप्रायसे मुनिराजने उनसे कहा-कि जब यह अटल सिद्वान्त है-विकृत कर्माका फल जीवोंको अवश्य मिलता है तो इस नियमके अनुसार मैने भी उत्कृष्ट अर्थकाम उपयुक्त किये है । अत तुम अपने चित्तमे ऐसा विचार मत करो कि इस भिक्षुके पूर्व सुकृत निष्फल हैं। क्यो कि उत्तम द्रव्य कामरूप विषयों की प्राप्ति विना पुण्यके जीवोंको नहीं मिलती है ॥१०॥
तथा-'जाणासि' इत्यादि।
अन्वयार्थ-जन्मान्तरके नामसे सबोधित करते हुए मुनिराज उत्तमै अर्थै कामै च उत्तम ०५७३५ अथवा नाथ नाय ३५ शEl दिना all | पुण्णफलोववेण-पुण्यफलोपपेत पुष्य नाथी युत छ
ભાવાર્થ- ચકવતીને સમજાવવાના આશયથી મુનિરાજે એમને કહ્યું કે, જયારે આ અટલ સિદ્ધાત છે કે, કરેના કર્મોનું ફળ અને અવશ્ય મળે છે તે આ નિયમ અનુસાર મે પણ ઉત્કૃષ્ટ અર્થકામને ઉપાજીત કરેલ છે આથી તમે તમારા મનમાં એ કઈ વિચાર ન કરે કે, આ ભિક્ષુએ પૂર્વે કરેલા સુકૃત્ય નિષ્ફળ છે કેમકે, ઉત્તમ દ્રવ્ય કામરૂ૫ વિષયોની પ્રાપ્તિ જીવેને પુય વગર મળી શકતી નથી કે ૧૦ |
तथा-" जाणासि "-या અન્વયાર્થ-જન્માતરના નામથી સંબંધિત કરતા મુનિરાજ કહે છે કે,