Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ० १३ चित्र-सभूतचरितवर्णनम्
५७ टीफा--' उच्चोदए' इत्यादि
उच्चोदयो मधुः कः, च शन्दान्म यो ब्रह्मा चेति पञ्चप्रधानप्रसादाः प्रवे. दिता: पद्धकिपुरस्सरैः सुरैरुपनीता मत्कृते । तवा-इत-इतरेऽपि आवसथाः भवनानि च रम्याः सन्ति । अवमनुश्रूयते-यत्रैव चकात्तिने रोचते तत्रैवैते प्रासादाः मादुर्भवन्तीति । हे चित्र । धनपभूत-प्रभूत-प्रचुर धन = मणिमाणिक्यादिरूप यस्मिस्तत्तया, अथवा चिनधनपभूत-प्रभूतानि चिनाणि=बहुमूल्यचित्रफलकानि धनानि च यस्मि स्तत्तया, विविधमणिमाणिक्यरूपयनानि यस्मिंस्तत्याभूत, पाञ्चालगुणोपपेत पञ्चालो नाम देशस्तर भवा ये गुणा इन्द्रियोपकारिणोरूपादयस्तैरूपेतं= समन्वितम् इद-दृश्यमान, गृह पञ्चसख्यकपासादरूप वासस्थान, प्रशाधिमालयउपभुङ्वेत्यर्थ । जय भाषः-पञ्चाले भरतक्षेने च यानि विशिष्ट वस्तूनि तानि सर्वाण्यत्र गृहे सन्ति । एतानि भरनानि गृह्णातु भवानिति । ___ इस प्रकार मुनिराजके वचन सुनकर चक्रवर्ती अपनी सपदासे निमन्त्रित करते हुए कहते हैं-'उच्चोदण्' इत्यादि।
अन्वया (उच्चोदए महुकफेथ वभे-उच्चोदयः मधु कर्कः ब्रह्मा) उच्चोदय, मधु, कर्क, मध्य एच ब्रह्मा ये पाच प्रधान प्रासाद जो मेरे लिये देवकारीगरो ने बनाये हे सो इनको तया दूसरे (रम्मा आवसहा रम्याः आवसथाः) और भी जो सुन्दर २ भवन हैं उनको एव (धणप्प भूय-प्रभूत धनम् ) प्रचुर मणि माणिक्य आदि रूप धन से ठसाठस भरा हुआ ऐसा (इम गिह-इद गृहम् ) यह जो मेरा भवन है उसको कि जो (पचाल गुणोववेय-पाचालगुणोपपेतम् ) पचालदेशके विशिष्ट सौदर्यादि गुणों से सपन्न है (चित्त-चित्र) हे चित्र ! आप (पसह-प्रशाधि) स्वी कार करो। तात्पर्य इसका यह है कि चक्रवर्ती चित्रके जीव मुनिराजसे
આ પ્રકારના મુનિરાજના વચનેને સાભળીને ચક્રવતી પિતાની સપ हाथी माउता हे छे-“ उच्चोदए "-त्या!
मन्पयाथ-उच्चोदए महुरुक्केय बम-उच्चोदय मधुकर्क ब्रह्मा, अश्याहय, મધુ, કર્ક, મધ્ય અને બ્રહ્મા એ પાચ મુખ્ય મહેલ જે મારે માટે દેવ કારીगरेमे मनावेस छ त मन तथा मील पर रम्मा आवसहा-रम्या आवसथा २ सु२ सपन छ भने म धणप्पभूय-प्रभूत-धन प्रयुर भणी भा४ मा ३५ धनयी सास सस मेरे इम गिह-इदम् गृहम् भा३ सपन छे थे, रे पाचालगुणोववेयम्-पाचालगुणोपपेतम् पायास उशना विशिष्ट सेवा सौ ध्य आदि गुपोथी सपन्न छे चित्त-चिन यि! आ५ । पसाहिप्रशाधि स्वीxi ai.'नु मे छे , यता यिना ७१ भनि