Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७६७
प्रियदर्शिनी टीका अ० १३ चित्र-सभूतचरिनवर्णतम् तथा च
मृलम्वालाभिरामेसु दुहावेहेसु, ने त सुहं कॉमगुणेसु रोयं । विरतकामाण तवोधणाणं, ‘ज भिक्खुण सोलंगुणेरयाणं ॥१७॥ छाया-चालाभिरामेषु दुःखानहेषु, न वत्सुख कामगुणेषु राजन् !!
विरक्तकामाना तपोधानाना, यद् भिषणा शीलगुणे रवानाम् ॥१७॥ टीका-चालाभिरामेम्' इत्यादि
हे राजन् ! वालाभिरामेपु-माला अज्ञानिनोऽभिरमन्ते सलग्ना भवन्ति येषु तेपु, नथवा-चालानामज्ञानिनामेव अभिरामाश्चित्ताल्हादका ये तथा तेपु, दुःखा वहेपु परिणामदुःखेपु कामगुणेषु मनोज्ञशब्दादिपु न तत्सुग्वमस्ति, यत्सुग्व शीळगुणे रताना-चारित्रनिरतानाम् , विरक्तकामाना-कामेपु विरक्ता विरक्तकामास्तेपा, परित्यक्तकामसुखानामित्यर्थः, तपोधनानां तपस्मिना भिक्षूणामस्ति । उक्त चापि
फिर भी मुनिराज कहते हैं-'यालाभिरामेसु' इत्यादि।
अन्वयार्थ (राय-राजन् ) हे चक्रवर्तिन् । (बालाभिरामेसु-बोलाभि रामेषु) अज्ञानीजनोंको ही आनद्का आभास कराने वाले आत्मज्ञान विहीन प्राणियोंको ही सुहावने लगने वाले तथा (दुहावहेसु-दुःखावहेपु) परिणाम में दुःख देनेवाले ऐसे (कामगुणेसु-कामगुणेषु) मनोज्ञ शब्दादिक विपयों में (त मुइन-तम् मुखम् न) वह सुख नहीं है (ज-यतू ) जो सुख (सीलगुणे रयाणम्-शीलगुणे रतानाम् ) चारित्रमें निरत तथा (विरत्त कामाण-विरक्तकामानाम् ) काममुखौके परित्यागी और (तवोधणाणतपोधनानाम्) तप ही है धन जिनके ऐसे (भिक्खुण-भिक्षुणाम) भिक्षुओं को है । कहा भी है
शथी मुनिरा ४ छ-"वालाभिरामेसु "-त्या!
सन्वयार्थ-राय-राजन् वा ! बालाभिरामेसु-बालाभिरामेपु अज्ञानी જનેને જ આનદને આભાસ કરાવનાર આત્મજ્ઞાન વગરના પ્રાણીઓને જ मधु२ दागना२ तथा दुहावहेसु-दुःखावहेपु परिणाममा हुने मापना२ मेवा कामगुणेसु-कामगुणेषु भनाश हा विषयमा त सुइ न-तम् सुस न ये सुम नथी , २ ९५ सीलगुणे रयाणम्-शीलगुणे रतानाम् शास्त्रिमा निरत तथा विरत्तकामाण-विरक कामानाम् म सुभाना परित्यागी मने तवोधणाणतपोधनानाम् -त५ । भनु धन छे मेवा निशुमान डाय छ
।