Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७१७
प्रियदर्शिनी टीका अ० १३ चित्र-सभूत चरितवर्णनम् तिष्ठतु तावज्जीवनरक्षणम् , दुःखमपि विभज्य तनूकर्तुं स्त्रजना न शक्ता भवन्तीत्याह
न तस्स दुक्ख विर्भयति नाइओ, नमित्तवगंगानं सुया ने बांधवा। इंको सेंय पंचणु होइदुक्खं, कत्तारमेव अणुजाइ कम्मं ॥२३॥ छाया-न तस्य दु ख विभजन्ति ज्ञातयो, न मित्रवर्गा, न मुता न गन्धवाः ।। __एकः स्वय मत्यनुभाति दुःख, कर्तारमेनानुयाति कम ॥ २३ ॥ टीका-न तस्स' इत्यादि।
तस्य-म्रियमाणस्य तत्काल प्राप्त दुःख-शारीर मानस च क्लेश ज्ञातयः-- स्वजना न विभनन्ति, मिनवर्गा न विभनन्ति, सुता न भिजन्ति, क्या नान्धमा भ्रातरो न भिजन्ति । किन्तु एकोऽसहायः सन् पापकर्मकारको जीनो दुःख
जीवनकी रक्षा करना तो दूर रहा-दुःख भी बाटने मे अथवा उसको कम करने में भी स्वजन समर्थ नहीं हैं-यह पात मुनिराज इस गाथा दारा समझाते है-'न तस्स' इत्यादि ।
अन्वयार्थ (तस्स-तस्य) नियमाण व्यक्तिके तत्काल प्राप्त (दुक्खदुःखम् ) दुखको शारीरिक एव मानसिक क्लेशको (नाइओ नविभयन्तिज्ञातयः न विभजन्ति) न अपनेजन विभक्त करते हैं (न मित्तबग्गा न सुया न वाधवा-न मित्रवर्गाः न सुताः न वान्धवाः) न मित्रवर्ग न सतान और न पधुजन विभक्त करते हैं किन्तु (इको सय दुक्ख पच्चणु होइएक: स्थय दुःख प्रत्यनुभवति) अकेला वही एक जीव-पापकर्म करनेवाला पाणी ही-स्वय दुःखको-कर्म विपाक जनित क्लेशको-भोगता है।
જીવનની રક્ષા કરવી તે દૂર રહીન્દુ અને વહેચવાનું કે એને કમી કરવાનું સ્વજનોમાં પણ સામર્થ્ય નથી આ વાત મુનિરાજ આ ગાથા દ્વારા सभनवे ---" न तस्स"-त्याह
भपयार्थ-तस-तस्य भ्रियभार यतिन destum प्राप्त भयेर दुक्खदु सम्प ने शरी२४ मने मानसि शत नाइओ न विभयन्ति-ज्ञातयः न विभजन्ति पाताना भगत यता सेवा मुटुभीमना ५ ६२ उरीश पामा समर्थ मनता नथी न मित्तरगान सुया न वाधवा-न मित्रवर्ग न સુતો ખેવાં ન મિત્રવર્ગ ન સતાન અને ન તે બધુજન ઓછું કરી श? छे इको सय दुक्स पच्चाणु होइ-एक स्वय दुस प्रत्यानुभवति भने ते એકલે જ જીવ પાપકર્મ કરવાવાળે પ્રાણ સ્વય કર્મને વિપાક જનક કલે