Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १३ चित्र-संभूतचरितवर्णनम्
७७१ कृतानि पूर्वजन्मोपार्जितानि, मिशिष्टनात्यादि कारणानि कर्माणि-भानुष्ठानानि आवयोः प्रकटितानीति शेषः । जय भावः-पूर्वजन्मन्यावा चाण्डालजाती समुत्पन्नौ । तर सफलजनकततिरस्कार विविपदुःख चानुभूती । तत्र यानि विशिष्ट जात्यानि कारणानि शुभकर्माणि कृतानि, वान्येर शुभकर्माणीह भवे आवयोरुदय जातानीति ॥ १९॥
वस्मात्सो दाणिसि राय | महाणुर्भागो, महिडिओ पुण्णफलोववेओ। चईत्तु भोगाइं असांसयाइ, आयाणहेऊ अभिनिखमाहि ॥२०॥ छाया-स, इदानीमसि राजन् ! महानुभागो महर्दिक पुण्यफलोपपेतः ।
त्यया भोगान् अशाश्वतान् , भादानहेतोरभिनिष्काम ॥ २० ॥ टीका-'सो दाणिं' इत्यादि ।
हे राजन् ! यस्त्व तहानी सभूतनामा मुनिरासीः, स एव त्वमिदानी महापुराकृतानि कर्माणि उदितानि) पूर्वजन्मों में उपार्जित विशिष्ट जात्यादिक के कारणभूत कर्म-शुभानुष्ठान-अपन लोगो के उदयमें आए हुए हैं।
भावार्थ-पूर्वजन्म में अपन लोग चाडाल जाति में जन्मे हुए थे। वहा अपनी स्थिति बडी दयनीय थी। वहां अपन लोग सबके तिरस्कारके पान बने हुए थे। इसको अपन वहा रहते हुए शातिके साथ सहन किया, तथा विविध दुःखोंका अनुभव भी किया। समता भावसे तिर स्कार एव दुःखोंको सहन करने रूप इस शुभानुप्ठान से अपन लोगोको विशिष्ट जात्यादिकके कारणभूत शुभकर्मो का वध पडा, सो वे ही शुभ फर्म अब हमारे इस भव मे उदय हुए हैं ।। १९ ॥ पुढे कडाइ कम्माइ-पुराकृतानि कर्माणि उदितानि पू सपमा पात विशिष्ट આદિકના કારણભૂત મં–શુભ અનુષ્ઠાન આપણા લેકેના ઉદય થયેલ છે
ભાવાર્થ–પૂર્વ જન્મમાં આપણા બનેને ચાડાલ જાતિમાં જન્મ થયે હતો ત્યા આપણી સ્થિતી ખૂબ જ દયાજનક હતી ત્યાં આપણે અને લોકોના તિરસ્કારને પાત્ર બનેલ હતા આપણે ત્યાં રહીને એ સ્થિતિને શાતિપૂર્વક સહન કરેલ છે તથા વિવિધ દુ બને અનુભવ પણ કરેલ છે સમતા ભાવથી તિરસ્કાર અને દુ ખેને સહન કરવા રૂપ એ શુભ અનુષ્ઠાનથી આપણ લેકેના વિશિષ્ટ જાતિ આદિકના કારણભૂત શુભ કર્મોના બ ધ થયે, આથી તે શુભ કર્મોને આજે અને આ ભdય ઉદય થયા છે કે ૧૯ |