Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका २० १३ चित्र-समूतचरितवर्णनम् - उक्तचापि
“ कृतकर्मक्षयो नास्ति, कल्पकोटिशवैरपि। -
अपश्यमेव भोक्तव्यं कृत कर्म शुभाशुभम् ॥ १॥" इति॥ . अतो हे चक्रवर्तिन् । ममापि आत्मा उत्तमैः उत्कृप्टैः अन्द्रव्यैः काम गन्दादिभिव, अथवा-'अत्यहि ' इत्यस्य 'अयः' इति च्छाया, नव्या-जनमा
इस प्रकार चक्रवर्तीके कथनको सुनकर मुनिने इस प्रकार कहा'सत्व' इत्यादि।
अन्वयार्थराजन् । (नराण-नराणाम् ) मनुष्योंका (सन्च सुचिण्ण सफल भइ-सर्च सुचीर्ण सफल भवति) समस्त मुन्दर रीति से आचरित तप आदि कम सफल होते हैं (कडाण कम्माण मोक्खो न अत्थिकृतेभ्यः कर्मभ्यः मोक्षः नास्ति) आचरित कर्मो से मनुष्योंका छुटकारा नहीं होता है । अर्थात् कृतकों का फल उनको अवश्य मिलता है वे विफल नहीं होते हैं। लौकिकजनों का भी इस विषय में ऐसा ही मन्तव्य है
"कृतकर्मक्षयो नास्ति कल्पकोटिशतैरपि । ___ अवश्यमेव भोक्तव्य, कृतं कर्म शुभाशुभम् ॥" कृतकर्म कभी भी-कोटिशतकल्पकालोमें भी-क्षर्पित नहीं होता है। चाहे वह शुभ हो चाहे अशुभ-उसका फल तो अवश्य ही भोगना पडता है । इसलिये हे चक्रवर्तिन् ! (मम आत्मा-मम आत्मा) मेरा मी आत्मा (उत्तमेहिं अत्येहिं कामेहि-उत्तमै ? अर्थ:-कामैश्च) उत्तम
ચકવતી નું આવા પ્રકારનું કહેવું સાભળીને મુનિએ આ પ્રમાણે કહ્યું" सव्य "-त्या!
सन्वयार्थ:-सन् ! नराण-नराणाम् मनुष्यना सव्य सुचिण्ण सफल भवइसर्व सुचीर्ण सफल भवति समस्त सुह२ शतथी मायरायेल त५ माह में सघजी श स मन छ कडाण कम्माण मोख न अस्थि-कृतेभ्य कर्मभ्य मोक्ष नास्तिपात मायरेसा उथी मनुष्याना घुटता। यता नयी मयात् કરેલા કર્મોનું ફળ તેને અવશ્ય મળે છે એ અફળ નવી બનતા જનપદનું પણ આ વિષયમાં આવુ જ મતવ્ય છે
"कृतकर्मक्षयो नास्ति, कल्पकोटिशवैरपि। ___अवश्यमेव भोक्तव्य, कृत कर्म शुभाशुभम् ॥" A કરેલા કર્મ કદી પણ, કોડે શતકલ્પ કાળમાં પણ લપિત થતા નથી. ચાહે તે શુભ હોય કે અશુભ આનુ ફળ તે અવશય ભોગવવું પડે છે આ भाटे यती ! मम आत्मा भारी मात्मा ५५ उत्तमेहिं अत्येहिं कामेहि