Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७५०
रूपाणि तत्फलान्यनुभवामि । हे मुने ! विनावित्रनामधारको मवानपि तानिचक्रातिसुखानि तथा महमिाफि नुपरिरक्ते? अपमान भवान मिथकोहमिव नैव पूर्वकतमझतफलभूतानि परिभुश्यते । अतो पर्थमेव भवस्म कामिति ॥९॥ , चक्रवर्तिवचन श्रुत्वा मुनिराह
सचिणं सफल
आयो मम पु
मोक्षोऽस्ति ।
सव्वं सुचिण्णं सफल नराण, कडाण कम्माण न मोक्ख अस्थि । अत्थेहि कॉमेहि ये उत्तमेहि, आयो मम पुग्णफलोववेए ॥१०॥
छाया-सा मुचीर्ण सफल नराणा, कतेभ्य कर्मभ्यो न मोसोऽस्ति । - अर्थः कामैश्च उत्तमैः, आत्मा मम पुण्यफलोपपेतः ॥ १० ॥ टीका-'सन्च' इत्यादि
हे राजन् ! नराणां सर्व सुचीर्ण-शोभनमनुप्ठित तपः प्रभृतिक सफल भवति, यतः कृतेभ्यः समाचरितेभ्यः, कर्मभ्यो मोक्षो नास्ति । 'कहाण कम्माण' इति पञ्चम्यर्थे पष्ठी। अय भावः-नराणा कृतकर्मफलोपभोगोऽत्रश्य भागीति। किये हैं (तानि कम्मा अज्ज परिभुजामो-तानि कर्माणि अधपरिभुजे) उन कर्मो के फलको मै इस चक्रवर्ती की पर्यायरूपमें भोग रहा हू। सो (चित्ते चि-चित्र अपि) चित्र के जीव रूप आप भी (से-तानि) उन चक्रवर्ती के सुखों को (तया) मेरी तरह ( किंनु परिभूजे-किनु परिभुक्ते) क्यों नहीं भोगते है।
भावार्थ-चक्रवर्तिका इस गाथासे यह अभिप्राय निकलता है कि आपने तो तपस्या करके भी सुकृत उपार्जित नही किया है। नहीं तो मेरे समान आप भी चक्रवतिके पद् की विभूतिके सुखोंका अनुभव करते । अतः आप का तपस्याचरण ठीक नही है ॥९॥
१५थी प्रसिद्ध शुभ में रेत छ तानि कम्मा अज्ज परिभुजामो-नानि कर्माणि સા મુિને એ કર્મોના ફળને હુ આ ચક્રવતીની પર્યાયમા ભોગવી રહ્યો છુ माथी चित्ते वि-चित्र यिन अपि ७१३५ मा५ ५५ से-तानि से पताना समान भारी मा५४ किनु परिभुजामो-किनु परिभुक्ते भगवता नथी ? - ભાવાર્થ-આ ગાથાથી ચકવતીને એ અભિપ્રાય નીકળે છે કે, આપે તે તપસ્યા કરીને પણ કાઈ ઉપાર્જીત કરેલ નથી જે એમ હોત તો તમે પણ મારી માફક ચક્રવતી પદની વિભૂતિના સુબેને ભેગવનાર બન્યા હતા. આથી આપની તપસ્યાનું આચરણ બરાબર નથી કે &