Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
औषणतिकमा
हेड वा अभिहडे इ वा ठइत्तए वा रडत्तए वा, कंसारभत इ वा
दुभिक्खभत्ते इ वा गिलाणभत्ते इ वा वदलियाभत्ते इ वा पाहुणध्वातिनिमित्त तेन यत=निप्पादितम् , तदपि न कन्प्यम्। 'पामिचे इ वा' प्रामियम्= यद नवस्त्रादिक सा पर्थमुल्टियानीयते तत् प्रामित्यम् । 'अणिसिटे इ वा' अनिसृष्टम्सर्व स्वामिमि साधवे नातु न निसृष्ट=नानुनात यत् तननिसृष्टम् , यदा द्विवाणा पुर पाणा साधारणे आहारे एकोऽयाननापुच्छ्य साधवे स्टाति, तदा तर नमनिसृष्ट, तदपि न कल्पते । 'अमिहडे इ या' अभ्यादृतम्-माधु नमुखमानीत न कल्पते । 'इत्तए वा' स्थापित-स्वनिमित्त स्थापित न कल्पते । 'रइत्तए वा' रचितम्-औदेशिकभेद , तच्च मोदकचूर्णादि पुनर्मोढकतया रचित, तदपि न कल्यम् । कतारभत्ते इ चा' का तारमक्तम्का तारम् अरण्यम्-तत्समुल्लधनाथ नीयमान भक्तम् । यद्वा अरण्ये भिक्षुकाणा निर्वाहाय यत् मस्क्रियते तत् कान्तारभक्तम्-तदप्यकल्पनायम् । 'दुभिक्खभत्ते इ वा' दुर्भिक्षभक्तमिति वा-दुर्भिक्षे भिक्षुकाणा कृते यत् सस्क्रियते तदप्यफल्पनीयम् । 'गिलाणभत्ते इ वा ग्लान आहार, क्रीतकृत-मोल लाफर दिया गया आहार, प्रामित्य उधार लेकर अथवा किसी दूसरे से झपट कर दिया हुआ आहार, अनिसृष्ट-जिस आहार के ऊपर अनेक का स्वामित्व है उन सभी को पूछे विना सिर्फ एक के द्वारा दिया गया आहार, अभ्याहृत-साधु के ममुख लाकर दिया गया आहार, स्थापित-साधु के निमित्त रखा हुआ आहार, रचित-मोदकचूर्ण आदि को फोडकर पुन मोदकरूप में बनाया गया आहार, कातारभक्त-अटवा को उल्लघन करने के लिये घर से लाया हुआ पाथेयस्वरूप आहार, अथवा जंगल में भिक्षुकों के निर्वाह के लिये तैयार करवाया गया आहार, दुर्भिक्षभक्त-दुर्भिक्ष के समय भिक्षुकों को देने के लिये बनवाया गया आहार, ग्लानभक्त-रोगा के लिये बनाया गया आहार, वार्दलिकाવેચાત લઈને દીધેલ આહાર, પ્રાભિય–ઉધાર લઈને અથવા કેઈ બીજા પાસેથી ઝુંટવી લઈને દીધેલા આહાર, અનિરુદ–જે આહારના ઉપર અનેકનું સ્વામિત્વ હોય એવા બધાને પૂછ્યા વિના માત્ર એકના દ્વારા અપાયેલ આહાર, અભ્યાહત-સાધુની સામે લઈ આવીને આપેલ આહાર, સ્થાપિતસાધુના નિમિત્તે રાખી મુકેલા આહાર રચિત લાડુને તોડીને ભૂકા કરી પછી તે ભૂકામાથી લાડુ-રૂપમા બનાવેલો આહાર, કાન્તારભક્ત—અટવીને ઉલ ઘન કરવા માટે ઘરથી લાવી રાખેલે પાથેયસ્વરૂપ આહાર, અથવા જગલમા ભિક્ષુકોના તિવહન માટે તૈયાર કરાવેલ આહાર, દુભિક્ષભક્ત-દુકાળ સમયમાં મિકેને દેવા માટે બનાવેલો આહાર, અલાનભક્ત-રોગીને માટે બનાવેલ