Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
कि च भवदिष्टतीर्थानि प्राणिपीडा हेतुतया मलोपचयनिमित्तान्येव, मतो नास्ति तेषा शुद्धि हेतुता । उक्तच
•
"कुर्याद् वर्षसहस्र तु, अहन्यहनि मज्जनम् ।
सागरेणापि कृच्छ्रेग, वधको नैन शुध्यति ॥ १ ॥ इति ।।
1
इद शान्तितीर्थम् - अनाविलम् - पञ्चासनमलयर्जितम् । अत एव - आत्ममसमलेश्यम् = आत्मनो जीवस्य प्रसन्ना निर्मला लेश्या तेजः प्रभृतिप्यन्यतमा यत्र तत्तथोक्त च अस्ति । यस्मिन् स्नातः - स्नात इस स्नातः- निमग्नमानसः, विमळ:= और भी हे ब्राह्मणो ! आप लोग जिन्हें तीर्थस्थान मानते हैं और उनकी यात्रा किया करते है वे केवल प्राणियों के पीडा के ही हेतु हैं अतः उनसे मलापगम - मलका नाश न होकर प्रत्युत मलोपचय-मलका सग्रह ही होता है इसलिये उनमें शुद्धिहेतुतां नहीं आती है यही बात अन्यत्र इस प्रकार से कही है
"कुर्यादसहस्र तु, अहन्यहनि मज्जनम् ।
सागरेणापि कृछ्रेण वधको नैव शुध्यति " ॥
हजारों वर्णोंतिक भी वध - घातक प्राणी प्रतिदिन समुद्रप्रमाण जल से भी स्नान करे तो भी आत्मशुद्धि को प्राप्त नही कर सकता है । हमारे द्वारा समत जो शातितीर्थ है वह (अणाइले - अनाविलम् ) पाच आस्रवरूप मलों से सर्वथा वर्जित है । इसलिये वहा अवगाहन करने से (अत्तपसन्नलेस्से - आत्मप्रसन्नलेश्यम्) आत्मा की शुभलेश्याओं में से कोई एक लेश्या हो जाती है। (जहिंसि यस्मिन् ) जिस शान्ति
લાક જેને તીસ્થાન માના છે અને તેની યાત્રા કર્યો કરી છે તે કેવળ પ્રાણીઓની પીડાના જ હેતુ છે આથી મલાપગમ-મલના નાશ ન થઈને પ્રત્યુત મલેાપચયજ-મલના સગ્રહે જ થાય છે. આ કારણે એમા શુદ્ધિ હેતુતા આવતી નથી આ વાત અન્યત્ર આ પ્રકારે કહેવાયેલ છે.
"
कुर्याद्वर्षसह तु, अहन्यहनि मज्जनम् ।
सागरेणापि कृच्छ्रेण, घधको नैव शुध्यति ॥
હેજારી વર્ષ સુધી પણ પ્રાણી રાત દિવસ સમુદ્ર પ્રમાણ જળથી સ્નાન કર તા પણ તે આત્મશુદ્ધિને પ્રાપ્ત કરી શકતા નથી
भभारा तर३थी समत मे ने भी शान्तीतीर्थ छे ते अनाइले - अना વિમ્ પાચ અસવરૂપ મળેાથી સર્વથા વર્જીત છે આ કારણે ત્યા અવગાહન अश्वाथी अत्तपसन्नलेस्से - आत्मप्रसन्न लेश्यम् आत्मानी शुल बेश्या शोभाथी अर्थ ये बेश्या निर्माण मनी लय छे, जहिंसि - यस्मिन् ने शातितीर्थं भा व्हाओस्नावो नहाईने भाइ भन निभन्न जनेस छे तेहु विमलो विशुद्धो- विमल विशुद्ध