Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १२ हरिकेशयलमुनिचरितवर्णनम्
६३७ सविधि यज्ञस्वरूपं श्रुत्वा ते नात्मणा.स्नानस्वरूप पृच्छन्त एपमाहुः
मूलम्के ते हरए के यते त्थे ? कहसि हाओ व रेय हासि। अक्साहि गोसंजय जक्ख पइया इच्छांमु नौउभवओसँगासे ॥ छाया-कस्ते इदः ? किं च ते शान्तितीर्थ ? कस्मिन् स्नातो वा रजो जहासि ।
अख्याहि न सपत ! यक्षपूजित । इच्छामो ज्ञातुं भवतः सकाशे ॥४५॥ टोका-'के ते'-इत्यादि।
ते तव इदः कः? तथा-ते तर शान्तितीर्थ च किम् ? अय भावः-यत्र स्नाते सति पापनिवृत्या शान्तिर्भवति, एतादृश तीर्थ भरतो मते रिम् ? वा अथवा कस्मिन् हादादौ स्नातो रजा-पापरूप जहासि-परित्यजसि ? कस्मिन् तीर्थे फडा एव कर्म इधन है । सयमयोग यहा शाति है । इस प्रकार के इस जावा की विराधना से रहित इस यज्ञ को हम करते हैं ॥४४॥
सविधि यज्ञ के स्वरूप को सुनकर अय ब्राह्मण स्नान के स्वरूप को पूछते हैं-'के ते हरए ?'-इत्यादि । ___अन्वयार्थ-हे मुनिराज ! (ते हरए के-ते इदः क) आपके सिद्धान्ता नुसार जलाशय क्या है (सतितित्थे य ते के-शातितीर्थ च ते किम् ) तथा जिस स्नान करने से पापनिवृत्तिपूर्वक शाति का लाभ होता है ऐसा वह तीर्य आप के मत में क्या माना गया है। (कहसि पहाओ व रय ज हासि-कस्मिन् स्नातो वा रजो जहासि ) अथवा तुम कहा पर नहा कर पापरूप रज का परित्याग करते हो, अर्थात् किस तीर्थ में स्नात होकर કર્મ ઈધણ છે સયમ યોગ શાતી છે આ પ્રકારનો જીની વિરાધનાથી રહીત એ યજ્ઞ અમે કરીએ છીએ ૪૪
યરના વિધિને તેમજ તેના સ્વરૂપને સાભળીને બ્રાહ્મણેએ સ્નાનના વરૂપને પૂછયુ
'के ते हरए ?' त्याला
भन्या - मुनि ! ते हरए के-वे हृद् क सापना सिद्धांतानुसार ११णाशय ज्यु छ ? सतितित्थे य ते के-शातितीर्थ च ते किम् तथा सभा स्नान કરવાથી પાપ નિવૃત્તિ પૂર્વક શાતીને લાભ થાય છે, એવું એ તીર્થ આપના
मा ज्यु भानपामा मावे छ१ कहसि पहाओं व रय जहासि-कस्मिन् स्नातो पा रजो जहासि अथवा तमे च्याउन पा५३५ २०१ना परित्याग ४