Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
प्रियदर्शिनी टीका अ १२ हरिकेशरलमुनिचरितवर्णनम्
__ __६३५ 'मुनिराह
मूलम्तवो जोई जीवो जोइठाणं, जोगा सुर्या सरीर कारिसँग । कम्मे ऐहा समजोगे सती, 'होम हुँणामि इसिंण पैसत्थं ॥४४॥ छाया-तपो ज्योति जीवो ज्योतिः स्थान, योगा नुवः शरीर करीपागम् ।
कर्माण्येधा' सयमयोगाः शान्तिः, होम जुहोमि फपीणा प्रशस्तम् ॥४४॥ टीका-तवो जोई '-इत्यादि
भो ब्राह्मणाः! जस्माफ यज्ञे तप.याममाभ्यन्तरिकं च ज्योति अग्नि पथा अग्निना इन्धनानि भस्मीक्रियन्ते, तयैव तपसा भावेन्धनानि कर्माणि भस्मी क्रियन्ते। जीनो ज्योतिः स्थानम्-अग्निकुण्ठम् , जीवस्य तपस आश्रयत्वात् । योगा:-युज्यन्ते सम्मध्यन्ते कर्मणा ये ते योगा:-योगहेतयो मनोवाकायललणाः, ते हि सुमः, एभिर्हि स्नेहस्थानियाः शुभव्यापारास्तपोज्वलनमज्वलन हेतवस्तपो
ब्राह्मणों की इस यात को सुन कर मुनिने कहा-' तवो जोई जीवो' इत्यादि। ___ अन्वयार्थ हे ब्राह्मणों ! हमारे इस यज्ञमें (तवो जोई जीवो जोइ. ठाण-तप ज्योतिःजीव: ज्योति स्थानम्) बाह्य और आभ्यन्तर तप ही अग्नि है-जिस तरह अग्नि इधन को जला देती है उसी तरह तप भी भावइधनरूप कमी को जला देता है। यह जीव हवनकुड है, क्योंकि जीव हातप का आश्रय है। (जोगा सुया-योगा सुपः) मनोयोग, वचनयाग एव काययोग ये तीन योग वाके स्थानापन्न है, क्योंकि इन्हीं योगी द्वारा घृतके स्थानरूप शुभ व्यापार जो तपरूपी अग्निको प्रदीप्त करनेमें कारण होते हैं उस तपरूप अग्नि में प्रक्षिप्त किये जाते हैं।
બ્રાહ્મણની આ વાતને સાભળીને મુનિએ કહ્યું— "वो जोई जीवो त्यादि। भन्याय- प्राय | सभा२। यसमा तवो जोइ जीवो जाइठाण-तप ज्योति जीव-ज्योति स्थानम् महा२ मा ५६२ त५ 21 2A छ भनिने બાળી નાખે છે એજ રીતે તપ પણ ભાવ ઈધણરૂપ કમેને બાળી નાખે છે मा ७१ पन छ भो तपने मायके जोगा सुया-योगा सुव મનેયોગ, વચન યોગ, અને નાય વેગ આ ત્રણ વેગ યુવાના સ્થાનાપન્ન છે કેમકે, એજ ગો દ્વારા વિના સ્થાનરૂપ શુભ વ્યાપાર જે તપ રૂપી અગ્નિને ક રવામાં કારણ બને છે એ તપરૂપ અગ્નિમાં પ્રક્ષિત કરવામા આવે છે