Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
६३६
eeराज्यप
रूपेऽग्नो प्रक्षिप्यन्ते इति भावः । तथा शरीर करीपाकम्, तपो ज्योतिः प्रन्वालन हेतुः शरीरमेव करीपाङ्गम्, शरीरे सत्येव तपसः सम्भवात् । तथा कर्माणि एधांसि, समित्स्थानीयानि कर्माणि, तपसा कर्माणि, भस्मीक्रियन्ते । तथा-सयमयोगा:= संयमव्यापाराः शान्तिः, सयमेन हि सर्वजीनोपनाः परिहियन्ते ततः शान्तिः, अतः सयमयोगा एव शान्तिः । तथा रुपीणा प्रशस्तम् - मुनिभिः प्रशसनीय होम= सम्यक्चारित्ररूप जुहोमि = करोमि आराधयामीत्यर्थः ॥ ४४ ॥
"
( सरीर कारिसग - शरीर करोपाङ्गम् ) यह शरीर ही करीया है- अग्निके जलाने के लिये कडा स्वरूप है । शरीर के होने पर ही तपस्या का आराधन होता है अतः उस तपरूप अग्नि को जलानेमें कडा के स्थानापन यह शरीर कहा गया है । (कम्मे रहा-कर्माणि एधासि ) ज्ञानावरणीयादिक अष्टविध कर्म इस यज्ञ में जलाये जाते हैं अतः वे इन्धन के स्थानापन्न कहे गये हैं । (सजमजोग सति-सयमयोगाः शान्तिः) सयमव्यापार यहा शाति है क्योंकि सयम से ही समस्त जीवों के उपद्रव दूर किये जाते हैं अतः उससे जीव को शांति मिलती है। इसीलिये हम (हसिण सत्य ऋषीणां प्रशस्तम्) ऋषियों को सम्माननीय ( होम हृणामि - होम जुहोमि ) सम्यक्चरित्ररूप यज्ञ को आराधित करते हैं। . भावार्थ - ब्राह्मणों के प्रश्न का इस गाथा द्वारा मुनिराज उत्तर दे रहे हैं-वे कहते हैं कि हे ब्राह्मणों जिस यज्ञ का वर्णन किया गया हैउस यज्ञ में तप ही अग्नि है, जीव अग्निकुड है, योग स्रवा है, शरीर
1
सरीर कारिसग - शरीर फरीपाङ्गम् मा शरीर करीपाङ्ग छे, अग्निने अवक्षित કરવા છાણા સ્વરૂપ છે. શરીર હાવાથી જ તપસ્યાનુ આરાધન અને છે આથી જ એ તપરૂપ અગ્નિને પ્રવલિત કરવા છાણાના સ્થાનાપન્ન આ શરી २ने अहेवामा आवे छे कम्मे एहा- कर्माणि एर्धासि ज्ञानावरणीयाहि अष्टविध કમને એ યજ્ઞમા ખાળવામા આવે છે આથી તેને ઇંધનના સ્થાનાપન્ન કહે वामा आवे छे सजमओगसति-सयमयोगा शान्ति सयम व्यापार सही શાન્તી છે, કેમકે, સયમથીજ સઘળા જીવાને ઉપદ્રવ દૂર કરી શકાય છે सने पेनाथी लवने शाती भणे हे या भाटे सभे इसिण पसत्य ऋषिणा प्रशस्तम् ऋषियोभा सम्माननीय होम हुणामि-होम जुहोमि सभ्य यरित्र३५ यज्ञनी આરાધના કરીએ છીએ
ભાવાર્થ બ્રાહ્મણ)ના પ્રશ્નના મુનિરાજ આ ગાથા દ્વારા ઉત્તર આપે છે તેઓ કહે છે કે, હે બ્રાહ્મણા! જે યજ્ઞનુ વર્ણન કરવામા યજ્ઞમા તપ જ અગ્નિ છે, જીવ અગ્નિકુડ છે
આવેલ છે એ
ચૈાગ સૂવા છે,
અને