Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
अचराध्ययनसूत्रे रूपेऽग्नौ प्रक्षिप्यन्ते इति भावः। तथा-शरीर करीपाङ्कम्, तपो ज्योति प्रज्वालन हेतुः शरीरमेव करीपानम्, शरीरे सत्येव वपसः सम्भपात् । तथा-कर्माणि एषांसि, समित्स्थानीयानि फर्माणि, तपसा कर्माणि, भस्मीक्रियन्ते । तथा-सयमयोगा:सयमव्यापाराः शान्तिः, सयमेन हि सर्वजीयोपद्रनाः परिहियन्ते, ततः शान्तिः, अतः सयमयोगा एव शान्तिः । तथा-ऋपीणा प्रशस्तम्-मुनिमिः प्रशसनीय होमसम्यक्चारित्ररूप जुहोमिकरोमि आराधयामीत्यर्थः ॥ ४४ ॥ (सरीर कारिसग-शरीर करीपाङ्गम् ) यह शरीर ही करीषा है-अग्निके जलानेके लिये कडा स्वरूप है। शरीर के होने पर ही तपस्या का आरा. धन होता है अतः उस तपरूप अग्नि को जलानेमें कडा के स्थानापन यह शरीर कहा गया है । (कम्मे एहा-कर्माणि एधासि) ज्ञानावरणीयादिक अष्टविध कर्म इस यज्ञ मे जलाये जाते हैं अतः वे इन्धन के स्थानापन्न कहे गये हैं। (सजमजोग सति-सयमयोगाः शान्तिः) सयम. व्यापार यहा शाति है-क्यों कि सयम से ही समस्त जीवों के उपद्रव दूर किये जाते हैं अतः उससे जीव को शाति मिलती है। इसीलिये हम (इसिण पसत्थ-ऋपीणां प्रशस्तम् ) रुपियों को सम्माननीय (होम हुणामि-होम जुहोमि) सम्यक्चरित्ररूप यज्ञ को आराधित करते है। .
भावार्य-ब्राह्मणों के प्रश्न का इस गाथा द्वारा मुनिराज उत्तर दे रहे हैं-वे कहते हैं कि हे ब्राह्मणों जिस यज्ञ का वर्णन किया गया हैउस यज्ञ में तप ही अग्नि है, जीव अग्निकुड है, योग सवा है, शरीर सरीर कारिसग-शरीर फरीपाङ्गम् मा शरी२ करीपाङ्ग छ, भनिन Aralad કરવા છાણ સ્વરૂપ છે શરીર હોવાથી જ તપસ્યાનું આરાધન બને છે આથી જ એ તપરૂપ અવિનને પ્રજવલિત કરવા છાણાના સ્થાનાપન આ શરી २२ ४डेवामा आवे छे कम्मे एहा-कर्माणि एर्धासि ज्ञानापया िविध કર્મને એ યજ્ઞમાં બાળવામાં આવે છે આથી તેને ઈધનના સ્થાનાપન કહે पामा मावेश छ सजमओगसति-सयमयोगा शान्ति सयम व्यापार अही શાનતી છે, કેમકે, સયમથીજ સઘળા જીવને ઉપદ્રવ દૂર કરી શકાય છે भने भेनाथ ने शादी भणे छे मा भाटे अभे इसिण पसत्थ-ऋषिणा प्रशस्तम् विभामा सम्माननीय होम हुणामि-होम जुहोमि अभ्य५ यात्र३५ यशी આરાધના કરીએ છીએ
ભાવાર્થ–બ્રાહ્મણના પ્રશ્નને મુનિરાજ આ ગાથા દ્વારા ઉત્તર આપે છે તેઓ કહે છે કે, તે બ્રાહ્મણો! જે યજ્ઞનું વર્ણન કરવામાં આવેલ છે એ યજ્ઞમાં તપ જ અગ્નિ છે, જીવ અગ્નિકુંડ છે, સુવા છે, છાણા અને