Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषापणी-टीका सू ३८ अम्गडपरिप्राजकविषये भगवद्गोतमयो संवाद ५९३
वंदित्तए वा णमंसित्तए वा जाव पज्जुवासित्तए वा णण्णत्थ अरिहंते वा अरिहंत चेडयाड वा ॥ सू० ३८ ॥
"
मूलम् - अम्मडे ण भंते । परिव्वायए कालमासे काल अययूथिकपरिगृहातान् वा चैग्यान, आर्पचात् क्लोननिर्देश, चिति =नान, तत्र साधव कुगला चिया = अर्हसाधव, त एव चैया, प्रज्ञादित्वात् स्वार्थेऽण्, तान्, अयमन पिण्डितोऽर्थ तैर्थिका तरसाधून् वा तैर्थिकान्तरदेवान् वा, यथाकथचित्तैर्थिकान्तरममिलितान् जिनसाधून् वा 'वदित्तए वा ' वदितुं स्तोतु वा, 'णमसित्तए वा नमस्यितु नमस्कर्तु वा 'जाव पज्जुनासित्तए वा ' यावत् पर्युपासितुम् = आराधयितु वा, 'णण्णत्थ अरिहते वा अरिहतचेइयाइ वा ' नाऽन्यत्र अर्हतो वा अर्हचै यान् वा । अय निपेधोऽर्ह - द्विषये, अर्हत्सावुचिपये वा न घटते, किन्तु ततोऽन्यनाड्य निपेध इति भाव | 'चैय' शन्दस्य विस्तृतोऽर्थ ' उपासकदगाङ्ग' - सूत्रस्थागारधर्मसजीवनीटी काया मया प्रदर्शित स ततोऽवसेय ॥ सू ३८ ॥
-
टीका- गौतम पृच्छति - ' अम्मडे ण भते ! परिव्वायए ' इत्यादि । 'भते' ह भदन्त । 'अम्मडे पण परिव्वायए' अम्बड सल्लु परिवाजक णि वा चेइयाइ) तथा अन्य यूथ में सम्मिलित जैन साधु भी (वदित्तए वा णमसितए वा जात्र पज्जुवासित्तए वा ) वदना करने, नमस्कार करने एव पर्युपासना करने के लिये (णो रुपइ) कपते नहीं है । ( गण्णत्थ अरिहते वा अरिहतचेइयाइ वा ) परतु यदि नमस्कार आदि के लिये उसे कोई कल्पते हे तो वे एकमान अरिहत एव अरिहत के साधुजन ही कल्पते हैं । 'चैत्य' शब्द का विस्तृत अर्थ, जिज्ञासुओं को 'उपासक दगाग' की अगारधर्ममनी पनी टीका में देखना चाहिये ॥ सू ३८ ॥
'अम्मढे पण भते ' इत्यादि ।
(भते ) हे भदत ' ( अम्मढे ण परिव्वायए) यह अम्बड परिनाजक ( कालमासे पशु ( वत्तिए वा णमसित्तए वा जाव पज्जुनासित्तए वा ) व हनी ८२खा, नभम्४२८२वा तेभन पर्युपासना वा भाटे ( जो कप्पइ) नथी उदयता ( णण्णत्थ अरिहते वा अरिहतचेइयाइ वा ) परतु नमस्सार माहि योज्य ले ટાઈ એને માટે હોય તે તે એકમાત્ર અરિહંત તેમજ અરિહંતના સાધુજન ४ छ 'चैत्य' शब्हनो विस्तृत अर्थ निज्ञासुओमे 'उपासकदशाग 'नी અગારધર્મ સ જીવની ટીકામા જોવા જોઇએ (સ્ ૩૮)
" अम्मडे ण भते । " इत्याहि
(भते) हे लहन्त । ( अम्मडे ण परिव्वायए) मा सभ्भड परिवा४४ (काल