Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषवर्षिणी-टीका म ६० निद्वय पिपये भगवद्गीतमयो सयाद ६३९ दिट्टी वहहि असम्भावुभावणाहि मिच्छत्ताभिणिवेसेहि य अ प्पाणं च परं च तदभय च वुग्गाहेमाणा वुप्पाएमाणा विहरिता वहूड वासाडं सामण्णपरियाग पाउणति, पाउणित्ता कालमासे इत्यवाह-'मिच्छादिट्ठी' मिथ्यादृष्टय -मिथ्या=विपरीता दृष्टि =मत येपा-ते. तथा, एते. सप निद्ववका : वहहिं । बहुभि 'असम्भावुभावणाहि' असद्भावोभावनाभिः असेंद्रावानाम् अग्यिमानायानाम् उद्गापना =उप्रेक्षणानि-आरोपणानि, तामि, 'मिच्छताभिणिवेसेहि य' मिध्यावाभिनिगश्च-मिथ्या योदये. अभिनिवेशा =रवमेतस्थापनाऽऽग्रहास्तै 'अप्पाण च पर च तदुभय च ' आत्मानञ्च परञ्च तदुभयञ्च 'युग्गाहेमाणा' व्युद्ग्राहयन्त =स्वमते स्थापयत , 'प्याएमाणा' व्युपादयत जिनवचननिरुद्धप्ररूपणाजनितपापमुपार्जयत , 'विहरिता' पिढय, 'यह गासाइ' वहनि वर्षाणि 'सामण्णपरियागं' श्रामण्यपर्याय पाउणति ' पालयति, ' पाउणित्ता' पालयित्वा कालमासे
। है। (मिन्छादिट्ठी) ये साता ही निव मिथ्यादृष्टि है। (पहहिं असम्भावुभावणाईि, मिन्छत्ताभिनिवेसेहि य अप्पाण च पर च तदुभय च बुरगाहेमाणा बुप्पाएमाणा) ये अनेक प्रकार के असद्भाया की उद्भावना से-अविद्यमान पदार्थो को कल्पनामों से, तथा मिथ्यात्याटिक म अभिनिवेगों से-अपने मत को स्थापन करन रूप आग्रहों से अपनी आत्मा को, दूसरा को तथा स्थ-पर इन दोनों को अपने मत म स्थापित करते हुए एवं जिनमत के विरुद्ध प्ररूपणा करने से उपन्न पाप का उपार्जन करते हुए (विहरित्ता) विचरते हैं। इस
લિગ-રજોહરણ આદિ સાધુના ચિહનોની અપેક્ષાએ તેઓમાં સમાનતા છે. (मिन्छादिट्ठी) मे सातय निइन भि. याहट (गहूहिं असन्भावुभायाहिं मिच्छत्ताभिनिवेसेहि य आपाण च पर च तदुभय च बुग्गाहेमाणा चुप्पाएमाणा). તેઓ અનેક પ્રકારના અસદુભાવોની ઉદ્દભાવનાથી–અવિદ્યમાન પદાર્થોની કપ ના કરવાથી તથા મિથ્યાત્વ આદિમાં અભિનિવેશોથી–-પિતાને મતનું સ્થાપન ૮રવા રૂપી આગ્રહથી, પિતાને આત્માને, બીજાઓને તથા પિતાના ઉપરાત આ બન્નેને પોતાના મતમા સ્થાપિત કરતા તેમ જ જિનમતનીविरुद्ध ३५। ७२वाथी पन यता पा५नु 6-1 ४२ता (विहरिता) वियरे छ मा हारे त (वहइ पासाइ सामण्णपरियाय पाउणति) मने पसे। सुधी આવાજ પ્રકારના આચાર-વિચારમાં તન્મય બનીને થામણ્યપર્યાયનું પાલન