Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषपिणी- टीकास ३५ अम्बर ग्राम पिये भगदगौतमया सघाद ५८५ णो कप्पइ आहाकम्मिए वा उद्देसिए वा मीसजाए इ वा अज्झोयरए इवा पूइकम्मे इवा कीयगडे ड वा पामिच्चे इ वा अणिसिनायौफस्या गङ्गामृत्तिकाया --का गङ्गामृत्तिका कन्यते ग्रहीतुमि यर्थ । 'अम्मडस्स ण परिवायगस्स णो कप्पड आहाफम्मिए वा' अम्बडस्य स्वलु परिताजकस्य नो कल्पतेआधाकर्मिक-पट्कायोपमर्दनपूर्वक साध्वर्थकृतमशनादिक वा 'उदेसिए ना' औदेशिक:साधुमुद्दिश्य यत् कृत तद् वा न कल्पते, 'मीसजाए इ वा' मिश्रजात--मिश्रेण-गृहस्थसावादिप्रणिधानलक्षणभावेन निष्पन्न-पाकादिभावमुपगतं मिश्रजातमनायेव, तदपि न कपते, 'इ वा' इति मर्वत्र वाक्यालहारे, 'अझोयरए इ वा' अयवरतम् सार्थमधिकप्रक्षेपणेन निष्पादितम्, एतदप्यकपनायम् , 'पूहमम्मे इ वा' पतिकर्म-आधाकर्माद्यविशुदलेशसपृक्तभक्तादि, तदपि न कल्पते, 'कीयगडेड वा' झीतकृतम् -क्रात क्रयण-साचाहिये । (पण्णस्य एगाए गगामट्टियाए ) इसे सिर्फ एक गगा का मिट्टी हा कल्पित है। (अम्मडस्स ण परिवायगस्स ) इस अम्बड परिव्राजक के लिये (णो कप्पइ आहारम्मिए वा उद्देसिए वा मीसजाए इ वा अझोयरए इ वा पूइफम्मे इ वा कीयगडे इ वा पामिचे इ वा अणिसिटे इ वा अमिहडे इ वा) पट्कायोपमर्दनपूर्वक साधु के निमित्त निष्पादित आधार्मिक एव औदेशिक-साधु के उद्देश्य करके बनाया गया अशनादिक ग्रहण करना परिवर्जित है। तथा मिश्रजात-साधु एव गृहस्थ के उद्देश्य से तैयार किया गया अन्नादिक का भा ग्रहण करना निषिद्ध है। इन पदों में "इ" "वा" ये दोनों वर्ण वाक्यालकार में प्रयुक्त हुए हैं। इसी तरह अयवरत-साधु के लिये अधिक मात्रा में बनाया गया आहार, पूतिकर्म-आधार्मिक आहार के भश से मिश्रित एगाए गगामट्टियाए) तन भाट मात्र से भगानी भाटी नियत मतापी छे (अम्मडस्स ण परिचायगस्स) परिवाने भाटे (णो कप्पइ आहाकम्मिए वा उद्देसिए वा मीसजाए इ वा अझोयरए इ वा पूइकम्मे इवा कीयगडेइवा पामिच्चे इ वा अणिसिटे इ वा अभिहडे इवा) षट् () आया मनपूर्व સાધુને નિમિત્ત નિષ્પાદિત આધાર્મિક તેમજ ઔદેશિક–સાધુને ઉદ્દેય કરીને બનાવેલ અશન આદિક ગ્રહણ કરવું પરિવર્જિત છે તથા મિશ્રજાત-સાધુ તેમજ ગૃહસ્થના ઉદ્દેશ્યથી તૈયાર કરેલા અન્ન-આદિકનું ગ્રહણ કરવું પણ નિષિદ્ધ છે આ પદમાં “ અને “ના” એ બન્ને વર્ણ વાક્યાલ કારમાં વપરાયેલા છે તેવી જ રીતે અધ્યવરત-સાધુને માટે અધિક માત્રામાં બનાવેલા આહાર, પૂર્તિકમઆધાર્મિક આહારના અશથી મિશ્રિત આહાર, કૌતકૃત