Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
औपपातिकत्रे
अपच्छिमा-मारणंतिया-सलेहणा - झूसणा राहणा १२ । अय
तेन निर्वृत देशानाशिकम् - निगृहीनपरिमागस्य प्रतिदिन क्षेपकरणम् ॥ १० ॥ 'पोसहोपवासे' पोपधोपवास पोषण पोष = पुष्टिरित्यर्थस्त धत्ते = गृहणातीति पोषध, स चासावुपवासधेति पोषधोपनास, एतत्त अम्य व्युपत्तिमात्रम्, प्रवृत्तिनिमित्त तु - आहाराि चतुष्टयपरित्याग एवेति बोध्यम्, अष्टमीचतुर्दश्यमानास्यापोर्णमासीषु अनुष्ठेयो व्रतविशेष । तदुक्तम्--~
૪૮૨
-
'आहार - तनुसत्कारा- ब्रह्म - सावध - कर्मणाम् ।
त्यागः पूर्वचतुष्टया तद्विदु पोपधनतम् ॥ ११ ॥ इति
'अतिहिस विभागे ' अतिथिमनिभाग - अतिथि = साधुस्तस्मै सविभाग = स्वाम कन्याणभावनया समर्पणम् ' अपच्छिमा - मारणतिया-सलेहणा-झसणा-राहणा' अपश्चिम-मारणान्तिक--लेखना- जूपणा - Ssगधना= अपश्चिमा-पश्चिमैवाऽमङ्गलपरिहारार्थ मपश्चिमेत्युच्यते, मरण-प्राण यागलक्षणम्, तदेवा तो मरणात, तन भना मारणान्तिकी, र लिख्यते = कृशी क्रियतेऽनया गरीरकपायादि - इति सलेखना = तपोविशेपलक्षणा, एतत्पदत्रयस्थ इस स्थान तक जाऊँगा, इस गली तक जाऊँगा, आगे नहीं ! इत्यादि । चारों प्रकार के आहार का परित्याग करना इसका नाम 'पोपधोपवास' है । यह व्रत प्रत्येक महिने की प्रत्येक अष्टमी, चतुर्दशी, अमावस्या ण्व पूर्णमासी के दिन किया जाता है। कहा भी है-पर्चचतुष्टय में - चारपवों में आहारका परित्याग, गारारिक सस्कार का परित्याग, कुशील का परित्याग आदि सावद्य कर्मोंका जो त्याग है सो 'पोपधात ' है । अतिथि नाम साधु का है । साधु के लिये जो विभाग अपनी आत्मा के कल्याण की भावना से आहार पानी आदि समर्पण करना–सो ‘ अतिथिसविभाग ' है । (अपच्छिमा-मारणतिया-सले हणा - इसणा - राहणा) सलेसना यद्यपि पश्चिम है अर्थात्- अन्त मे धारण की जाती है, જઈશ, આ ગલી સુધી જઇશ આગળ નહિ જાઉ । ઇત્યાદિ ચારેય પ્રકારના આહારના પરિત્યાગ કરવા તેનુ નામ પાષધાપવાસ જે આ વ્રત પ્રત્યેક માસની પ્રત્યેક અષ્ટમી, ચતુર્દશી, અમાવાસ્યા તેમજ પૂર્ણિમાને દિવસ કરાય છે ૩ ધ્રુ પશુ છે—પ ચતુષ્ટયમાચાર પત્રમા આહારના પરિત્યાગ, શારીરિક સકારને પરિત્યાગ, કુશીલને પરિત્યાગ આદિ સાદ્ય કર્મોના જે ત્યાગ છે તે પાશ્વત્રત
છે. અતિથિ નામ સાધુનુ છે સાધુ માટે જે સવિભાગ-પોતાના આત્માના કલ્યાણની ભાવનાથી આહાર પાણી આદિ સમપણુ કરવુ તે અતિથિસ વિ लाग छे ४ (अपन्छिमा - मारणतिया-सलेहना - भूसणा - राहणा) सबैजना ले પશ્ચિમ હાય ડેન્ગ્યુતમા ધાણુ કરાય છે, તે પણ તેને અપશ્ચિમ કહેવાય