Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
पीयूषपिणी-टीका सु १६ फर्णा शीलभ्या च वेदादिसफल शास्त्राभिज्ञत्वम् ५४३ सामयणे अण्णेसु य वहसु वभण्णएसु य सत्थेसु सुपरिणिट्टिया यावि होत्था ॥ सू० १६ ॥
मूलम्-ते णं परिव्वायगा दाणधम्म च सोयधम्म 'अक्षरस्वरूपनिरूपक शास्त्र शिक्षा, तथाविधसमाचारप्ररूपक शास्त्र मेव कल्पस्तस्मिन् , 'वागरणे' यारणे शन्गास्त्रे, 'उटे' उटसि-वृत्तपोधके शाले, 'निरुत्ते' निरुक्ते शब्दार्थनोधके, ‘जोडसामयणे' ज्योतिपामयने ज्योतिस्यास्त्रे, 'अण्णेसु य बहुमु
भण्णएस य सत्गेमु' अयेषु च बहुपु नाह्मण्येषु च शास्त्रेपु-ब्राह्मणेभ्यो हितानि ब्राह्मण्यानि वेदव्याख्यारूपाणि ब्राह्मणादानि शास्त्राणि तेषु च बहुपु शास्त्रेषु, ‘सुपरिणिट्ठिया यावि होत्या' सुपरिनिष्टिता -परिपक्वज्ञानाथापि भवति ।। सू० १६ ॥
टीका-'ते ण परिवाया' इत्यानि । 'ते ण परिवाया' ते खल परिवाजका , 'दाणधम्म च सोयधम्म च तित्याभिसेय च ' दानधर्मं च शौचधर्म च कप्पे वागरणे उदे निस्ते जोइसामयणे अण्णेसु य वहसु वभण्णएमु य सत्थेसु मुपरिणिट्ठिया यावि होत्था)तथा गणित क विषय मे, शिक्षा-अक्षर के स्वरूप को निरूपण करने वाले शास्त्र मे, कल्प मे, व्याकरण शास्त्र मे, उद शास्त्र मे, निरक्त-शब्दार्थबोधक
शास्त्र मे, एव ज्योतिष शास्त्र मे और भा अनेक बहुत से ब्राह्मणशास्त्रों मे ये परिपक्व ज्ञानशाली ___ हाते है । सू १६ ॥ । तेण परिचायगा' इत्यादि
। (ते ण परिवायगा) ये समस्त परिव्राजक (दाणधम्म च सोयधम्म च) दान धर्म की, शौचधर्म का, (तित्थाभिसेय च) तीर्थाभिषेक की (आघवेमाणा) जनता मे तना। डाय छ (ससाणे सिम्साकप्पे वागरणे छदे निरुत्ते जोइसामयणे अण्णेसु य बहसु बभण्णएसु य सत्येसु सुपरिणिट्रिया याधि होत्था) तथा गणितना विष યમા, શિક્ષા-અક્ષરના સ્વરૂપને નિરૂપણ કરવાવાળા શાસ્ત્રમા, કપમા, વ્યાકરણ શાસ્ત્રમાં, છેદ શાસ્ત્રમા, નિરુક્ત-શબ્દાર્થબોધક શાસ્ત્રમા, તેમજ જ્યોતિષશાસ્ત્રમાં અને બીજા પણ અનેક બ્રાહણ શાસ્ત્રોમાં તેઓ જ્ઞાનશાલી હોય છે (सू १६)
'तेण परिव्वायगा' पत्याहि
(ते ण परिव्वायगा) या समस्त परिधान (दाणधम्म च सोयधम्म च) नियमना, शौयधमनी, (तित्थाभिसेय च) तीर्थ समिती (आधवेमा)