Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
५४९
पोषषषषिणी-टीका स १८ अम्पडपरिग्राजकाचार वर्णनम् । कहाइ वाजणवयकहाइ वाअणत्थदंड करित्तए। तेसि ण परिब्विायगाणणो कप्पइ अयपायाणि वा तउयपायाणि वा तवपायाणि वाजिसदपायाणि वा सीसगपायाणि वा रुप्पपायाणि पार सुवर्णपायाणिवा अप्रणयराणिावा बहुमुल्लाणि धारित्तए,
कथा' इति।वा, 'चोरकथा' इति चा, 'जनपदकथा' इति वाऽनर्थदण्ड कर्तुम्-स्त्र्यादीना ___ कथा कत्तु न कन्पन्ते, तथा अनर्थदण्डमपि कर्तुं न कल्पते । 'तेसिं ण परिवायगाण
यो कप्पइ अयपायाणि वा तउयपायाणि वा तवपायाणि वा जसदपायाणि वा सीसगपायाणि 'या रप्पपायाणि वा सवण्णपायाणि वा अण्णयराणि वा बहुमुल्लाणि धारितए 'तेपा खलु परिव्राजकाना नो कल्पते-अय पात्राणि वा पुरुपात्राणि वा ताम्रपत्रिाणि या जय दपात्राणि वा सीसकपात्राणि वा रूप्यपागाणि वा सुवर्णपात्राणि वा अन्यतराणि वा बहुमूल्यानि धारयितुम्, तत्र-अय पात्राणि-लौहपात्राणि, त्रिपुफपात्राणि-त्रप्वेव पुंफ राँगा' इति ख्यात तस्य पात्राणि, अन्यत् सर्व सुगमम् । ‘णण्णत्य अलाउपाएण वा वा) चोरकथा एव जनपदकथा, (तेसि ण परिवायगाण णो कप्पइ) ये कथाएँ। भी उन परिबाजेको क लिये कल्पित नहीं है, कारण कि इन कथाओं के करने से (अणत्थदड 'परित्तए) अनर्थवड का बंध होता है-ये कथाएँ अनर्थदड करानेवाली हैं। (अयपायाणि चा तउयपायाणि वाातापायाणि पा जसदपायाणि वा सीसगपायाणि वा रुप्पपा 'याणिवा सुवष्णपायाणि वा अण्णयराणि वा बहुमुल्लाणि धारित्तए तेर्सि'परिवा यगाण णो कपद) लोह के पान, वपु के पात्र, तावे के पात्र, जसद के पात्र, सीसे के पात्र, वादी के पात्र,सुवर्णाकापात्र तथा और भी धातु क बहुमूल्य पात्र उन साधुओं को
णो।कम्पइ) मा स्थायी पत परिवानीने भाट हसियत नथी, ४।२। ४िथामा ४२पाथी (अणत्यदड करित्तए) । मन उन। म थाय छ । व्यास अनर्थ ४२१वापामा छ (अयपायाणि वा तउयपायाणि वा तबपायाणि वा जसदपायाणिावा सीसगपायाणि वामप्पपायाणि वा सुवण्णपायाणि या अण्णयराणि वा बहुमुल्लाणि धारित्तए 'तेसि परिव्वायगीण णो कप्पई) होलानु 'पात्र त्रिभु- (tal)नुपात्र, तामानु पात्र, सतनु पात्र, सीसानु पात्र, यादीनु પાત્ર, સુવર્ણનું પત્ર, તથા બીજી ધાતુના બહુમૂલ્ય પાત્ર રાખવા એ સાધુ मानेयाताना मला विहाभाट लियत नथा- (णण्णत्य । भलाउपाएण वा