Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
वा सर वा सागरं वा ओगाहित्तए, णण्णस्थ अबाणगमणेणं । __णोकप्पइ सगडं वा जाव संदमाणियं वा दुरूहित्ताणं गच्छितए।
वा सागर वाऽवगाहितुम्, तत्रावट -प, वापी-चतुष्कोणजलाशयविशेष , पुपरिणी= वर्तुलाकारजलाशय , दीपिका-आयताकारजलाशय , गुमालिका वकालाशय, सर कृत्रिमपमयुक्तजलाशय , तेषु प्रवेष्टुं सन्यासिना न कापते, 'णण्णत्व अवागमणेन' नान्यत्रावगमनात्=न इति यो निषेध सोऽध्वगमनाद यन, मार्गे जलाशयप्रवेशो न निषिद इत्यर्थ । णो कप्पइ सगड वा जाव सदमाणिय वा दुरुहिता णं गतिर' नो कल्पते शकट वा यावत् स्यदमानिका पाऽधिरुष स्वल गतुम्-ठाकटमधिरुह्य गन्तु न कल्पत इत्यन्वय , यावच्छन्दादिद बोच्यम्-रथ वा यान वा युग्यं वा गिल्लिं वा-पुरुषद्वयोनिलदोल्लिका वा 'मोल्लिका वा' यानविशेष वा प्रवण वा शिविकार वा इति, थिल्लिंवा-अबद्वयवाह्य यानविशेष वा, तथा-स्य दमानिका-शिबिकाविशेष वा, आरा गतु तेषा परिचार कोन वाले जलाशय का नाम बावड़ी, गोल मुहवाले जलाशय का नाम पुष्करिणी, एव विस्तृत आकारवाले जलाशय का नाम दीपिका है, जो जलाशय टेडा होता है उसका नाम गुजालिका है । इन सब में प्रवेश करना स यासियों के लिये निषिद्ध है ।हा (णण्णस्य अदागमणेण) मार्ग में चलते समय यदि कोई तालाब नदी आदि जलाशय बीच में पड जाय तो अगत्या उसमें होकर जाना निषिद्ध नहीं है। (णो कप्पइ सगड वा जवि सदमाणिय वा दुरुहित्ता गच्छित्तए) इसी तरह शकट बैलगाडी पर चढकर भी जाना निषिद्ध है यिहा 'यावत्' शब्द से "रथ वा यान वा युग्य वा गिल्लि वा" इत्यादि पाठ गृहीत हुआ है। इसका मतलब इस प्रकार है-रथ पर, यान पर, घोडे पर, दो पुरुष जिसे लेकर चलते हैं ऐसी કરે, તેમજ સમુદ્રમા પ્રવેશ કરે ચારે કેરેથી ઘેરાયેલ જલાશય હોય છે તેનુ નામ વાવ, ગેળ મુખવાળુ જલાશય હેય તે પુષ્કરિણી, તેમજ વિસ્તૃત આકારવાળા જલાશયને દીપિકા કહે છે જે જલાશય વાકાચ કા હોય છે તેનું નામ ગુ જાલિકા છે આ બધામાં પ્રવેશ કરે એ સન્યાસીઓને માટે નિષિદ્ધ, छ । (णण्णत्य अद्धाणगमणेण) भाभा यासती मते २४ तानी આદિ જળાશય વચમાં આવી જાય તે અગત્યા તેમા થઈને જવું નિષિદ્ધ નથી को कप्पड़ सगड वा जाव सदमाणिय वा दुरूहित्ता गच्छित्तए) मापी orna શકટ–અળદનું ગાડું પર ચડીને પણ જવુ નિષિદ્ધ છે અહી યાવત
या " रथ वा यान वा युग्य वा गिल्लि वा" त्या 48 अख ४या એનો મતલબ એ છે કે રથ પર, યાન પર, ઘોડા પર, બે માણસે જેને