Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
औषपातिश्सो
-
-
वदइ णमंसइ, वदित्ता णमसित्ता नच्चासपणे नाइदूरे सुस्सूसमाणे णमसमाणे अभिमुहे विणएणं पजलिउडे पजुवासमाणे एवं वयासी ॥ सू०२॥
मूलम्---जीवे णं भते । असजए अविरए अ-प्पडिवन्दते नमस्यति, वंदित्ता णमसित्ता' वन्दित्वा नमस्यित्वा, 'नचासण्णे नादरे' ना त्यास ने नातिदृरे 'मुस्मुसमाणे णमसमाणे' शुश्रूपमाणो नमस्यन् 'अभिमुहे विणएण पजलिउडे पज्जुवासमाणे एर वयासी' अभिमुखे विनयेन प्राञ्जलिपुट पर्युपासान एवमवादीत् । प्राग् व्यारयातम् ॥ सू०२ ॥
टीका-अथात्मन उपपातस्य कर्मवधपूर्वकत्वात् कर्मनविपये पृच्छति-'जीवे ण भते !' इत्यादि । 'जीवे ण भते!' जीव सल्ल भद त ! भगवन् ! 'असजए' अभ्यत -अस्यमवान्-सर्वसावद्यानुष्ठानयुक्त , 'अविरए' अविरत प्राणातिपातादिविरनमस्कार किया, (वदित्ता णमसित्ता नचासण्णे नाइद्रे सुरसुसमाणेणमसमाणे अभि मुहे विणएण पजलिउडे पज्जुवासमाणे एव क्यासी) वदना नमरकार करने के बाद फिर वे प्रभु के निकट सामने ही, न उनसे अति दूर न उनके अतिनिकट ही, किन्तु उचित स्थान पर विनयावनत होकर दोनों हाथों को जोडकर बैठ गये, पश्चात् इस प्रकार बोले ।।सू २॥
'जीवे ण भने ! " इत्यादि।
गौतमने भगवान् से क्या पूछा ' इस बात को इस सून द्वारा सूत्रकार प्रदर्शित करते हे-(भते ) हे भदत । जो (जीवे) जीव (असजए) असयमी हे सर्व सावध पार साक्षिदक्षिय यु', (करित्ता चदइ णमसइ) पछी १६ नमार
या (वदित्ता णमसित्ता नन्चासण्णे नाइदूरे सुस्सुसमाणे णमसमाणे अभिमुहे विणएण पजलिउडे पज्जुवासमाणे एव वयासी) 4 नमः॥२ यो पछी तमा પ્રભુની પાસે સામે જ, ન બહુ દૂર કે ન બહુ પાસ પણ-ઉતિ સ્થાને, વિન યથી નમ્ર બનીને બન્ને હાથ જોડીને બેસી ગયા પછી આ પ્રકારે બોલ્યા (સૂ ૨)
'जीवे ण भते' त्या
ગૌતમે ભગવાનને શુ પૂછયું ? એ વાતને આ સૂત્ર દ્વારા સૂત્રકાર પ્રદनित ४२ -(भते) हे सहन्त ! २ (जीवे) ७५ (असजए) मसयभी छ