Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
४.९
पीयूषवर्षिणी टीका ख ५६ भगयतो धर्मदेशना सव्वं णस्थिभाव णस्थित्ति वयड, सुचिण्णा कम्मा मुचिण्णफला भवंति, दुचिण्णा कम्मा दुचिण्णफला भवंति, फुसड पुण्णपावे, 'जीवोऽस्त्यजामोऽन्ति, पुण्यमस्ति, पापमस्ति' इत्यातिरूपेण वस्तुयथार्थम्वरूपनिरूपणमिति यावत् , तम 'अस्ति' इति कृत्वा वदति, यथा जानवे सनि जीव , अजायत्वे सति अजाय इत्यादि । 'सब णत्यिभाव णत्यित्ति यह सर्व नास्तिभाव नास्ताति कतिसर्व नास्तिभावम्-अजापवे सति अजान , अपटत्वे सति अपट इत्येवरूपो भानो नास्तिभावस्त नारतीतिपदेन वति । 'मुचिण्णा पम्मा सुचिष्णफला भवति' सुचीणानि कर्मागि सुचीर्णफलानि भवति-सुचार्गानि-मु-प्रशस्ततया चार्गानि= पारितानि कमाणि%D दानादीनि, सुचीर्णफलानि-मुचाणं फल येपा तानि, मुचरितमूलकवात् पुण्यकर्मगन्धानिफलपन्तीत्यर्थ । 'दुचिण्णा कम्मा दुचिण्णफला भवति' दुधागानि कमागि दुश्चीर्णफलानि भवन्ति-दुश्चीर्णानि-बुसितानीयर्थ, दुधीर्णफलानि-कुत्सितफलपति-नरक-- निगोटादिगमनाविन्दपफलदायकानि भवतीत्यर्थ । 'फुसइ पुण्गपारे' स्पृशति "नास्ति" इस रूप से कहता है। स्वसत्तारूप क्रिया से युक्त का नाम अस्तिभाव है एष पररूप से असत्ता का नाम नास्तिभाव है। मतलप इसका यह है कि प्रत्येक पदार्थ स्व-द्रव्य, क्षेत्र, काल और भाव की अपेक्षा से ही अस्तित्वविशिष्ट है और पर-द्रव्य, क्षेत्र, काल, भार की अपेक्षा प्रयेक द्रव्य नास्ति विशिष्ट है। इससे स्याद्वादसिद्धान्त का कथन किया गया है। (मुचिण्णा कम्मा मुचिण्णफला भवति) प्रशस्तभावों से स्पादित दानादिक सत्कर्म पुण्य कर्म के न करनेवाले होते हे। पुण्यकर्म का च कराना ही इनका फल माना गया है। (दुचिण्णा कम्मा दुचिण्णफला भवति) कुसितभानों से किये कार्य मुसित-नरकनिगोढादि--फलपाले होते है, अर्थात् कुत्सित कमी को करनेवाला બધા ભાવને નાસ્તિ નથી) એ રૂપે કહે છે શ્વસત્તારૂ૫ કિયાથી યુક્તનુ નામ અસ્તિ-ભાવ છે તેમજ પરરૂપથી અગતાનુ નામ નાસ્તિભાવ છે આને મતલબ એ છે કે પ્રત્યે પદાર્થ સ્વ-દ્રવ્ય, ક્ષેત્ર, ઢાલ તથા ભાવની અપેક્ષાથી જ અસ્તિત્વવિશિષ્ટ છે અને પર-દ્રવ્ય, ક્ષેત્ર, કાલ અને ભાવની અપેક્ષા તેજ પદાર્થ નાસ્તિત્વવિશિષ્ટ છે આથી યાદવાદસિ દ્વાતનું કથન કર पामा मावलु छ (सुचिण्णा क्म्मा सुचिण्णफला भवति) प्रशस्तलावाथी सपाદિત દાન આદિક સતકર્મ પુણ્ય કર્મનુ બધ કરવાવાળા થાય છે પુણ્યકર્મને भय ४२३। मे। मेनु ५० उवामी मायु (दुचिण्णा कम्मा दुचिण्णफला भवति) कुत्सित लावाथी ८२ हार्य युत्सित-२० निगाह न्याहि वा थाय छ