Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पोयूषषपिणी-टोका र ५६ भगवतो धर्मदेशना जाव मिच्छादसणसल्ले। अत्यि पाणाडवायवेरमणे मुसावायणसई' अस्ति यानत् मियानगन्यम्, अत्र यावच्छन्दात-'पेज्जे, दोसे, कलहे, अभयाणे, पेसुण्णे, परपरिवाए, अरहरई, मायामोसे' इत्येषा स्ग्रह । अस्ति प्रेम-प्रेम-राग -पुत्रफल वादिष्वभिप्वगपरिणामविशेष । 'अत्थि दोसे' अस्ति द्वेष --- द्वेष =आत्मनोऽप्रातिल भणपरिणाम , अस्ति कलह -कल =आनन्दस्त हन्तीति कल्ह -नाचिकद्वन्द , 'अस्थि अभावाणे' अस्य या यानम्-अभ्यार यानम्-असदोपारोपणम् । 'अत्यि पेमुण्णे' अन्ति पेशुन्यम्-पेशुन्य प्रच्छन्नतया परटोयाऽऽविष्करणम् , अस्थि परपरिवाए' अस्ति परपरिवाढ -परपा कामादिभिटापायनम्, 'अत्यि अरइरई' स्त अरतिरता-अति =अरतिमोहनायोढयाचित्तोडेगरूप आ मन परिणतिविशेष , रनि = (जाव मिन्छादसणसले) यारत मिथ्यादर्शन आदि अन्य है । यहा “ यावत् " शब्द से "पेने, दोसे, कल्हे, अभक्खाणे, पेमुण्णे, परपरिवाए, अरहरई, मायामोसे" इस पाठ का मग्रह हुआ है । पुनकलनादिको म जो आसक्तिरूप परिणामविशेष है उसका नाम प्रेम है । अप्रातिलक्षण जो आमाका परिणाम है वह द्वेप है । आनद जिससे नष्ट होता है उसका नाम क्लह है । अमय दोषोका आगेपण करना इसका नाम अभ्यारयान है। पीठ पाछे दूसरे क दोषोको प्रकट करना इसका नाम पैशुन्य है । दूसरे की निंदा करना इसका नाम परपग्विाद है। अरति एव रति ये दोनों पाप हे । अरतिमोहनीय के उदय होने से म्यम के अदर जो चित्तोद्वेग होता है उसको 'अरति' कहते है। सासारिक विषयों की अमिलापा को 'रति' कहते है। कपटसहित मिथ्याभापग करना इसका नाम मायामृपा લોભપ્રકૃતિના ઉદયને વશ થવાથી દ્રવ્યાદિતને ચાહવાની જે આત્માની પરિણતિविशेष तेनु नाम वालके (जार मिच्छादसणसल्ले) यावत् मिथ्याशन शल्य छ मही यावत्" शथी " पेजे दोसे कलहे अन्भन्साणे पेसुण्णे परपरिवाए अरडरई मायामोसे" सा पानी सड यो छ तभा पुत्र सत्र આદિમાં જે આસક્તિરૂપ પરિણામવિશેષ છે તેનું નામ પ્રેમ છે અપ્રીતિ લક્ષણ જે આત્માનું પરિણામ છે તે જ છે આનદ જેનાથી નષ્ટ થાય છે તેનું નામ કલહ છે, અને અસત્ય દોનુ આરોપણ કરવું તેનું નામ અભ્યા
ખ્યાન કે ટાઈની ગેરહાજરીમાં (પીઠપાછળ) તેના દે પ્રકટ કરવા તેનું નામ પિશુન્ય (ડી) છે બીજાની નિદા કરવી તેનુ નામ પરપરિવાદ છે અરતિ તેમજ રતિ એ બને પાપ છે અરતિ–મોહનીયનો ઉદય થવાથી સયમની અંદર જે ચિત્તને ઉગ થાય છે તેને જતિ કહે છે માસારિ વિષ ચેની અભિલાષાને “ત્તિ' કહે છે કપટવા દિવ્યાભાપણું કરવું તેનું નામ