Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
__३९६
ओषपातिपयले सुइ-माला-चण्णग-विलेवणे आविद्ध-मणि-सुवपणे कप्पियहार-हार-तिसरय-पालंव-पलंबमाण-कडिसुत्त-सुकय-सोभे पिणद्ध-गेविज-अंगुलिज्नग-ललियगय-ललिय-कयाभरणे वर'सुइ-माला-उण्णग-विलेवणे' शुधि-माला-वर्गक-तिलेपा-शुचि शुद्ध यत् माला वर्णकपिल्पन -तत्र-माला-पुष्पमाला, वर्णक =अद्गरागविगप तस्य विलपन, एतदद्वय यस्य स तथा, 'आविद्ध-मणि-मुवण्णे' आविद्ध-मगि-सुवर्ण =परिहितमणिकनक-भूपण 'कप्पिय-हार-हार-तिसरय-पाल्प-पलप्रमाण-कडिसुत्त-सुफय-सोमे' कन्पि सहारा-हार-त्रिसरक-प्रारम्न-प्रलम्बमान-कटिसून-सुकृत - गोभ , कल्पित =परिधृत , __ हार =अष्टादशसरिक , अर्धहार =नपसरिक , निसरिकच-'तिलडीहार' इति प्रसिद्ध येन
स तथा, प्राल-म --गुम्बनक, प्रलम्बमानो यस्मिन् कटिमूने तत् तेन कटिसूत्रेण= 'कन्दोरा' इति भापाप्रसिद्धेन सुकृता-सुष्टु रचिता शोभा येन स तथा, पदव्यस्य कर्मधारय , हारादिधारणन परमगोभासम्पन्न इत्यर्थ । 'पिणद्ध-गेविज्जगअगुलिज्जग-ललियगय-ललिय-फयाभरणे' पिनद्ध-अवेयका-मुलीयक-ललिताsनक-ललित-कृताऽऽभरग , पिनद्वानि अवेयकाणि ग्रीवाभूपणानि, अङ्गुलीयकानि च, येन स तथा, ललिताङ्गके-सुन्दरगरारे ललित यथा स्यात् तथा कृत-विन्यस्तमाभरण येन स तथा, पहनी, एव शुद्ध सुगधित द्रव्य का विलेपन किया । (आविद्ध-मणि-सुवण्णे) पुन सुवर्ण के आभूपण कि जिनमें मणि जडे हुए थे पहिने । (कप्पिय-हार-द्धहार-तिसरय-पालब पलबमाण-कडिसुत्त-सुफय-सोभे) अठारह लरका हार पहिरा, नव लर का हार पहिरा, तीन लर का हार पहिरा ओर लम्बा लटकता हुआ कटिमून (कन्दोरा) पहिरा । (पिणद्धगेविजग-अगुलिजग-लियगय-ललिय-कयाभरणे) गले मे और भी सुन्दर आभू पण धारण किये । हाथों की अगुलियों मे मुद्रिकाएँ पहिरा तथा शरीर पर उस समय के भाणा ५ मा शुद्ध सुधित यनु विवेपन यु (आविद्ध-मणि-सुषण्णे)
जी सुवा ना घरे उभा भए तत पडेया (कप्पिय-हार द्धहार-तिसरय-पालब-पलनमाण-कडिसुत्त-सुकय-सोभे) मदार सरन। हा२ ५च्या , નવ સરને હાર પહેર્યો, ત્રણ સરને હાર પહેર્યો તથા લાબે લટકતે કટિसूत्र (हो।) ४भरमा धारण यी (पिणद्ध-विज्जग-अगुलिज्जग-ललियगय ललिय-कयाभरणे) गणामा म सुह२ माभूषण धारण या याना આગળામાં વિટીએ પહેરી તથા શરીર ઉપર તે સમયને ઉચિત બીજા પણ