Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पोयूपवपिणी-टोय। स ४९ भगवदर्शनार्थ कणिकस्य गमनम् ४०९ भडग-ओचूलग-थासग-अहिलाण-चामर-गड - परिमंडिय - कडीण किकर-वर-तरुण-परिग्गहियाण अहसयं बरतुरगाण पुरओ अहाणुपुवीएसपट्टियातयाणतर च ण ईसीदताणईसीमत्ताणंईसीतुगाण भूपितानाम् । 'मुहभडग-मोचूलग-यासग-अहिलाण-चामरगड-परिमडिय कडीण' मुयभाण्डका ऽप्रवृलफ-स्थासका-भिगन चामग्गण्ड-परिमण्डित कटीनाम् -मुग्नभाण्टक-मुखाभरणम् , अपचूला =प्रलम्बमानगुच्छा , स्थासकार्पणाऽकारा अलकारा , अभिलाना =मुस उधपिपाश्च, येपा ते, तथा चामरगाटै =चामरसमूह , पग्मिण्डिता कटिपा ते तथा, तत पन्द्रयस्य कर्मधारय , तेपा तथाभूतानाम् । किंकर-वर-तरुण-परिग्गहियाण' किङ्करवरतरुग-परिगृहीतानाम् -किंकग्वराश्च ते तरणा -तर गकिङ्करश्रेष्ठा , तै परिगृहातानाम् , 'अट्ठसय वरतुरगाण' अष्टगत वरतुरगागा श्रेष्ठद्दयानामष्टाऽधिक शतम् , 'पुरओ अहाणुपुबीए सपद्विय' पुरतो यथानुपूर्या सम्प्रस्थितम् । ' तयाणता च ण' तदनन्तर चे खलुईसीदताण' ईपदतानाम् अन्पढन्तरताम् 'ईसीमत्ताण' इपमत्तानाम्=किञ्चिन्मदशालिनाम् , लाण-चामरगड-परिमडिय-कडीण) मुखभाण्टक-मुस का आभूपण, अवचूर--प्रलम्ब मान गुच्छे जो मस्तक के ऊपर मुर्गे का कलगा के समान लगाये जाते है, स्थासक-दर्पण के आकार जैसे आभरणनिशप, तथा अहिलाण-मुखपधविशेष से ये शोभित हो रहे थे, तथा चामरगड - चामरसमूह-से इनका कटिभाग विशेष अलकृत हो रहा था। (किंकर-वरतरुण-परिग्गहियाणं) इनको पकडने वाले सईस उत्तम "एव तरुणअवस्था वाले थे। (अट्ठसय वर तुरगाणपुरओअहाणुपुवीए सपट्ठिय)इस प्रकार १०८ घोडे आगे आगे अनुक्रम से चलने लगे। (तयाणतर च ण ईसीदताण ईसीमत्ताणं इसीतुगाणं पई भु४२ ता (मुहभडग ओचूलग थासग अहिलाण चामरगड परिमडिय-कडीण) મુખભાડક-મુખનું આભૂષણ, અવચૂલ-પ્રલ જમાન ગુચ્છી જે મસ્તકના ઉપર કુકડાની કલગીના જેમ લગાવાય છે, સ્થાસક-દર્પણના આકાર જેવા આભ રણ વિશેષ, તથા અહિલાણ-મુખ ધનવિશેષ, એ બધાથી તેઓ શેભિત થઈ રહ્યા હતા, અને ચામરગ ડ-ચામર સમૂહથી તેમને કેડને ભાગ विशेष मसत २यो त (किंकर-वर-तरुण-परिग्गहियाण ) તેમને પકડનારા સાંસ ઉત્તમ તેમજ તરુણ અવસ્થાના હતા (अट्ठ सय घर तुरगाण पुरओ अहाणुपुयीए सपट्ठिय) मा डा२न। १०८ घोडा मनुमयी माण मा यसका साया (तयाणतर च ण ईसीदताण ईसी