Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूपयपिणी-टीका मू ३० ध्यानभेदवर्णनम्
पिता परभव पुन स तु भ्राता भना तर । पुनस्तात पुन पुन प्राणिना गनिगदृशी ॥२॥ मातापितृमहस्राणि पुत्रदारगतानि च । -मागेप्चनुभृतानि सन्ति याम्यति चापर ॥३॥ कृणामेव्यमध्ये नियमिततनुभि स्यायते गर्भवासे,
का ताम्लिपट मन्यनिकविपम यौवन चोपभोग । पिता परभरे पुत्र., स तु भ्राता भवान्तरे ।
पुनस्तात. पुनः पुत्र., माणिना गतिरीटशी ॥२॥
इस ममार म जान की पर्याय एकसा शाश्वत नहा रहता है। जो इस भव म पिता होता है, वहा परभर म पुत्र न जाता है, पर भवान्तर म भ्राता भी हो जाता है, पश्चात फिर पिता हो जाता है, फिर पुत्र हो जाता है । इस रमार में प्राणियां का ऐसा हा कुछ विचित्र गति है ॥२॥ और भा रहा ह
मातापितृसहस्राणि, पुत्रदारशतानि च ।
ससारेप्वनुभूतानि, यान्ति यास्यन्ति चापरे ॥३॥
दस म्मार म दस जान क हजारों माता और पिता बन चुके हैं, हजारा पुत्रकलन हो चुके है । उस समय भा ये माता, पिता पुत्र और क्ला इस जारके हे, और __ आग भी ये होग ॥३॥और भा रहा है--
कृन्दूणामे यम ये नियमिततनभि., म्थीयते गर्भवासे, कान्ताविश्लेपदुखव्यतिरविपमे यौवने चोपभोग। पिता परभवे पुत्र म तु भ्राता भनान्तरे ।
पुनस्तात पुन पुन , प्राणिना गतिरीदृशी ॥२॥ આ સંસારમાં જીવની પર્યાય એક જેવી કાયમ રહેતી નથી જે આ ભવમાં પિતા હોય છે તે જ પરભવમાં પુત્ર થઈ જાય છે, તેમજ ભવાન્તરમાં ભાઈ પણ થઈ જાય છે પછી પિતા થઈ જાય છે વળી પુત્ર થઈ જાય છે આ સંસારમાં પ્રાણિઓની એવી જ કઈ વિચિત્ર ગતિ છે (૨) ફરી પણ કહ્યું છે
मातापितृसहस्राणि, पुत्ररशतानि च ।
ससारेष्वनुभूतानि, यान्ति यास्यन्ति चापरे ॥३॥ આ સંસારમાં આ જીવના હજારે માતાપિતા થઈ ચુક્યા છે હજારે પુત્ર-કલત્ર થઈ ચુકયા છેઆ સમયે પણ એ માતા, પિતા, પુત્ર અન કલન આ જીવના છે, અને આગળ પણ આ માતા-પિતા આદિ આ જીવને થશે જ (૩) વળી કહ્યું પણ છે