Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषयपिणी-टीका व ३० ध्यानभेदवर्णनम
३०१
ण झाणस्स चत्तारि अणुप्पेहाओ पण्णत्ताओ, त जहा - अवायाणुप्पेहा १ असुभाणुपेहा २ अनंतवत्तियाणुप्पेहा ३ विपरिणामाणुप्पेहा ४ | से त झाणे ॥ सु० ३० ॥
खलु ध्यानस्य चतस्रोऽनुप्रेक्षा प्रज्ञमा, त जहा ' तद्यथा - ' अवायाणुप्पेहा' अपाया नुप्रेया- अपायाना प्राणातिपाताद्यानद्वारजनितानाम् अनर्थानामनुचितनम् ॥१॥ ' असुभागुप्पेहा' अशुभानुप्रेमा-मसारस्यैव अशुभस्वरूप तयाऽनुचि तनम् ॥ २॥ 'अणतवत्तियाणुप्पेहा' अनन्तवृत्तिताऽनुप्रेक्षा-अनन्तवृत्तिता = तैलिकचकयोजितस्य वृषस्य मार्गाऽननसानवत्कदाप्यसमामिশीलता तस्या अनुप्रेक्षा-अनुचिन्तनम् ||३|| 'विपरिणामाणुप्पेहा' निपरिणामानुप्रेक्षाउत्पादव्ययभौन्यस्वभावाना पायाना यो विपरिणाम - प्रतिक्षण नवनवपर्यायरूप तस्यानु चिन्तनम् ||४|| 'सेत झाणे ' तदेतद् ध्यानम् ॥ सू० ३० ॥
अपायों का अथात् प्रागातिपातारिक पाप, जो कर्मों के आस्रव के लिये द्वार जैसे है उनसे जनित अनर्थों का बारसार विचार करना सो अपायानुप्रेक्षा है १ । ( असुभाणुप्पेहा) अशुभानुप्रेक्षा-ससार स्वय अशुभस्वरूप है, ऐसा चाग्वार विचार करना सो अशुभानुप्रेक्षा है २ । (अणतवतियाणुप्पेदा) अनन्तवत्तितानुप्रेक्षा- भवपरपग की अनतवृत्ति का विचार करना, अर्थात् जिस प्रकार तेली का बैल कोल्ह मे जोता जाने पर चकर काटता है उसी प्रकार इस जी के भी, जबतक यह मसार मे रहता है तबतक इसके भ्रमण की कभी भी समाप्ति नहीं होती है, इस प्रकार का अनुचितन करना अनतवर्तितानुप्रेक्षा हे ३। (विपरिणामाणुप्पेद्दा) विपरिणामानुप्रेक्षा-प्रयेक द्रव्य, उपाद, व्यय एस धौय स्वभाववाले है, अत वस्तु प्रतिसमय
અપાયાનુપ્રેક્ષા-અપાયાના અર્થાત્-પ્રાણાતિપાતાદિ પાપ જે કમૉના આસવને માટે ઢા જેવા છે તેમનાથી થતા અર્થાના વાર વાર વિચાર કરવા તે अयायानुप्रेक्षा हे (असुभाणुप्पेहा) अशुलानुप्रेक्षा - ससार पोते अशुलस्व३५ છે, એવા વારંવાર વિચાર કવે તે શુભાનુપ્રેક્ષા છે (अणतपत्तियाणुप्पेहा) અન તવત્તિ તાનુપ્રેક્ષા-ભવપર પરાની અન તવૃત્તિતાના વિચાર કરવા, અર્થાત્ જેવી રીતે ઘાચીના બળદ ઘાણીમા જોડાઈને ચક્કર(આઠ) ર્યો કરે છે એવી રીતે આ જીવ પણ જ્યા સુધી મનારમા રહે છે ત્યા સુધી તેના ભ્રમ ણુની ૰દી પણ સમાપ્તિ થતી નથી, એ પ્રકારનુ અનુચિતન કરવુ તે અન ત वर्तितानुप्रेक्षा 3 (त्रिपरिणामाणु'पेहा) विपरिणामानुप्रेक्षा प्रत्ये४ વ્ય ઉત્પાદ, વ્યય તેમજ પ્રૌવ્ય સ્વભાવવાળા છે, તેથી હરવખત વસ્તુ પરિણમન