Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३१२
জীবথানিয়ন্ত্রণ खिसण-पुलपुल (पलपण)-प्पभृयरोग-वेयण-परिभव-विणिवायफरुस-धरिसणा-समावडिय-कढिण-कम्म-पत्थर-तरंग -रगंतनिच्चमच्चुभयतोयपट कसाय-पायाल-सकुल भवसयसहस्स
फरुसधरिसगासमावडियफढिणकम्मपत्थरतरगरगतमभयतोयपटु' अपमानन-फन तीव-खिंसन-पुलम्पुल-प्रभूत रोग नदना परिभव विनिपात परप धर्षगा-समापतित-कठिनकम प्रस्तर-तरग-रगनि यमृत्युभय तोयपृष्टम्-अपमाननमेव पनो यत्र सोऽप्रमाननफन , तथा तात्र खिंसनम्=दु सहनिदा, पुलम्पुलप्रभूता-निर तरसमुत्पन्ना या रोगपेटना परिभवा =अनाग, विनिपाता =नाशा , अथवा परिभवविनिपात -परिभव =पराभव पराजयो हानि , तस्य विनिपात प्रामि परुपधर्षणा -निष्टुरवचननिर्भर्सनानि, तथा-समापनानिवद्वानि यानि कठिनानि कठोरोन्यानि कमागि-नानाऽऽपग्णीयाटानि, एतायेप्रस्तग -पाषाणास्ते कृत्वा तत्घटन प्राप्य समुयितै , तरङ्गै , रिङ्गत-अचलत् , निय-अव य मृत्युभय-मरणभाति तदेव तोयपृष्ठ-जलोपरितनभागो यत्र स तथा तानाम् , पुन कादश 'कसायपायालसकुल' कपायपातालसङ्कुलम्-कपाया एव पाताला =पातालकलगा -अधस्तगनि ते सङ्कुल -ज्यामस्तम्। 'भवसयसहस्स-कलुस-जल-सचय' भवगतसहस्रकलुपजलसञ्चयम्-भवशतसह
न्तर समुत्पन्न रोगवेदना, पराभव, विनिपात-विनाश, अथवा पराभव की प्राप्ति, निष्ठुर वचन, अपमान के वचन, एव कठोर उदयपाले सचित ज्ञानारगीय आदि आठ कर्म, ये ही जिसमे पापाण है, ओर उन पापाणा के धन से अनेक प्रकार की आधिव्याधिरूप तरङ्गे उत्पन्न होती है, इन तरगा द्वारा चलायमान अपश्यभावी मृत्युभय ही जिसमे तोय पृष्ठ-जल का उपरितनभाग है, ऐसा यह -मारसागर हे । तथा यह (कसाय-पायाल सकुल) कपायरूप पातालकलगा से व्याप्त है। (भव सयसहस्स कलुस जल सचय) लाखों
ઢગલારૂપ છે, દુ સહ નિદા, નિર તર થતી રેગવેદના, પરાભવ, વિનિપાત વિનાશ, અથવા પરાભવની પ્રાપ્તિ, નિષ્ફર વચન, અપમાનના વચન, તેમજ
હર ઉદયવાળા સચિત જ્ઞાનાવરણીય આદિ આઠ કર્મો, એ જ જેમાં પાષાણ (ખ) છે, અને આ પાષાણ સાથે ભટકાવાથી જે અનેક પ્રકારના આધિ
ધિર મજા ઉત્પન્ન થતા રહે છે અને તે દ્વારા ચલાયમાન અવશ્યભાવી મૃત્યુ આ જ જેમાં પાણીની સપાટીના ભાગ છે, એ આ મ મારગર છે તથા " मायपायालसकुल) उपाय३५ पाता थी 413 (भव मयमहस्म कल