Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२९२
जाना नहुनि कष्टेरिहोपायेत, तसभूय फलनमिनतनयैानातिभिर्मुज्यते । नारकनरस्ययामितिर्यग्भवे-,
तत्कर्मवाच
वेक सैप मुदु सहानि सहते दुसान्यसायायहो ||२||
औषपातिकसूत्रे
उत्पद्यते जन्तुरि+ एव, विपद्यते चैक एव दुःखी |
+मर्जित्येक एव चित्रम्, आमेवते तत्फलमेक एव ॥१॥
जान अकेला ही इस मसार में उपन्न होता है, अकेला ही अपार तुख का अनु करते हुए मृत्यु को प्राप्त होता है, अकेला ही वह नानाविध कर्मों का उपार्जन करता है, तथा अकेला है। उसका फल भोगता है ॥१॥
यज्जीवेन धनस्य
विधैः कष्टेरिहोपायेते, कलत्रमित्रतनयैर्भ्रात्रादिभिर्भुज्यते ।
तत्सभूय
तत्तत्कर्मवशाच्च नारकरस्वर्वा सितिर्यग्भवे, --
con सैप खुद सहानि सहते दुखान्यसान्यो ||२||
जान जो अनेकविध कष्ट से स्वय धनोपार्जन करता है, उस वनका उपभोग आदि करते हैं । परतु धनोपार्जन करनेवाला अनुसार देव मनुष्य नारक तिर्यक् आदि
स्त्री, पुत्र, भाइ-बु, मित्र, स्वजन-सम् यह जीन तो स्वत उन उन कर्मों के
કહ્યુ પણ છે.
उत्पद्यते जन्तुरिक एव, विपद्यते बैंकक एव दुखी । कर्मार्जयत्येकक एव चिनम्, आसेवते तत्फलमेव एव ॥ २॥ જીવ એકલે જ આ સમારમા દુખના અનુભવ કરતા કરતે મૃત્યુને પ્રકારના કર્મોનુ ઉપજન કરે છે, તથા
ઉત્પન્ન થાય છે, એકલે જ અપાર પ્રાપ્ત થાય છે, એકલા જ તે અનેક એકલે જ તેનુ ફળ ભેગવે છે (૧) यज्जीवेन धन स्वय बहुविधै कटैरिहोपायेते, तत्सभूय कलत्रमित्रतनयैर्भ्रात्रादिभिभुज्यते । तत्तत्कर्मवशाच नारक-नर-स्वर्वासितिर्यग्भवे
बेक सैप सुदु सहानि सहते दु खान्यसह्यान्यहो ||२||
જીવ જે વિધવિધ અનેક કષ્ટોથી તે ધન ઉપાર્જન કરે છે તે घननो उपलोग स्त्री, पुत्र, लघु-मधु, भित्र, स्वन्न-समधी माहि છે. પરંતુ ધનેપાજંન કરવાવાળા તે જીવ તે પોતે કરેલા તે તે કર્મો અનુ સાર ધ્રુવ મનુષ્ય નારક તિયક્ આદિ ભવામા એકા જ અતિદુ સ
અનત