Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयपपिणी-टीका स ३० ध्यानभेदवर्णनम
२८३ णुवधी ४। रुदस्स ण झाणस्स चत्तारि लक्खणा पण्णत्ता, त जहाउसण्णदोसे १, वहदोसे २, अण्णाणदोसे ३, आमरणतदोसे णुवधी' मपानुनधि-मपा=अमय, तदनुप नाति-करोतीति मपानुनधि,असत्यवचनेन धमाप घातकुमार्गप्ररूपगनितानिकारकमियर्थ । ३-'तेणाणुपनी' स्सैन्यानुनरि-अत्ताानकार कम्,४ 'सारस्वणाणुनधी' सरक्षणानुनधि-विषयमापनस्य धनादिकन्य रक्षणे अनुबन्ध = सम्बपोऽन्याम्तीति तत् सरक्षणानुनन्धि । 'रुस्स ण झाणस्स चत्तारि लक्खणा पग्णत्ता' रौद्रम्य गल व्यानन्य च पारि लमणानि प्रजमानि, 'त जहा' तद्यथा -'उसण्ण दोस' बाहुल्यतोष -अनुपगततया नाल्येन प्राचुर्येण तोपो हिमाऽनृताऽदत्ताऽऽटानसरक्षणानामन्यतम -बाहुल्यटोप । 'उसन्न' ति नाल्यार्थे देशीयशद ।१। तथा-'पहुटोसे' बहुदोष -बहुषु हिंमारिपु प्रवृत्तिलक्षणो दोपो बहुदोष ।२। 'अण्णाणदोसे' अनानटोप -अनाना त्रास्त्रान्सिस्कारात् हिंसारिपु अधर्मस्वरूपेषु धर्मबुद्ध्या प्रवृत्तिलपणो दोपोऽज्ञानदोष ।३। जिस ध्यान म मृपा-झूठ का अनुनम हो यह मृपानुनधी रौद्रयान हे । जिस “यान मे चो। करने का अनुर हो रह स्ते यानुनधी रोटयान हे । जिस ध्यान म विषय के साधनभूत धनानिक के रत्तण का अनुनय ह यह रमणानुनधी रौद्र यान हे । (रुदस्स ण झाणस्स चत्ता रिलखणा पण्णता) इस रोद्र यान के । लक्षण नह हा है, जैसे-(उसण्णदोसे, बहुनोमे, अण्णाणढोसे आमरणतदोसे) हिंसा, झूट, चोरी आदि पापकर्मों में से किसी एक पापकर्म म जो बाहुल्येन प्रवृत्ति होना सो उसन्नदोप हे। हिंसारिक सभा पाप कर्मी मे जो माहुल्येन प्रवृत्ति होना सो पदोप हे । कुशास्त्रादिक के मस्कारज य अज्ञान से हिंसादिकों मे धर्मगुद्धि से प्रवृत्त होना सा अज्ञानदोप है । मरणपर्यत पश्चात्ताप नहा करते हुए हिंसा જે વાનમાં હિંસાને અનુબ વ હોય તે હિસાનુબ ધી રૌદ્રધ્યાન છે જે ધ્યાનમાં મૃણા-જુઠાણાને અનુબ ધ હોય તે મૃપાનુબ ધી રૌદ્ર યાન છે જે ભાનમા ચેરી ડરવાને અનુબ ધ હોય તે તૈન્યાનુબ ધી રૌદ્રધ્યાન કે જે થાનમા વિષયના સાધનભૂત ધન આદિકના સ રક્ષણને અનુબ ધ છે તે સ રક્ષણાનુબ ધી રૌદ્રધ્યાન छ (म्दरस ण झाणस्स चत्तारि लम्सणा पण्णत्ता) मा रोद्रध्यानना या२ सय ९सा
(त जहा) भ3-(उमण्णदोसे, बहुदोसे, अण्णाणढोसे, आमरणतदोसे) हिंसा જુઠાણુ, ચેરી, આદિ પાપકર્મોમાથી કોઈ પણ એક પાપકર્મમા જે બળવાન પ્રવૃત્તિ થવી તે ઉન્નદોષ છે હિસાદિક બધા પાપકર્મોમા જે બળવાન પ્રવૃત્તિ થવી તે બહુ દોષ છે કુશાસ્ત્રાદિકના સરકારજન્ય અજ્ઞાનથી હિસાદિકમા ધર્મબુદ્ધિથી પ્રવૃત્તિ થવી તે અજ્ઞાનદેવ છે મરણપર્યન્ત પશ્ચાત્તાપ યા વગર હિમાદિ માં