Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पोषयपिणो-टीशा सू ३० ध्याभियर्णनम
२८॥ सपओगसपउत्ते तस्स अविपओगमइसमपणागए यावि भवड २, आयकसपओगसपउत्त तस्स विपओगसडसमण्णागए यावि भवड ३, परिसियकामभोगसपउत्त तस्स अविपओगसडसमण्णागए यावि भवड । अदृस्स ण झाणस्स चत्तारि लमण्णागए यावि भवट ' मनोनमम्प्रयागम प्रयुक्तग्नम्याऽविप्रयाग-प्रनिमम वागतापि भपनि मनोन -इष्टो य गानि , तम्य म त्रयाग =नयागानन मम्प्रयुक्त मन नस्स= मनोनागविप्रयोगम्भति =अवियोगचिता, नया ममन्यागत --युक्त वापि नाति । ३ - आयस्यपयोगसपउत्ते तस्म विपनांगसइममण्णागए यापि भवट' आतमम्प्रयोगमम्प्रयुक्तस्तस्य विप्रयागम्तिसमन्वागतश्चापि भवति-भातको गग , तस्य सम्प्रयोग =मयोग , तेन मम्प्रयुक्त सन तम्याऽनदस्य निप्रयोगस्मृति =नियोगचिन्ता, तया मम वागतश्चापि भवति । 2-'परिजसियकामभोगसपनांगसपउत्ते तम्स अविप्पोग सहसमण्णागए याचि भवट' पग्जुिकामभोगसम्प्रयोगसम्प्रयुक्तस्तस्याऽपिप्रयोगम्मति समन्त्रागत वापि भवति, परिसमन्तात् , नए सचित -प्रीतो वा य कामभोगस्तस्य प्रयोग। मायुक्त सन , तस्य कामभोगस्य अविप्रयोगरमृति अपियोगचिता तया, सम वागत - सयुक्त चापि गति । 'अट्टम्स ण झाणस्त चत्तारि लपवणा पण्णत्ता' जातस्य गजु याभाइ) मनोन-टष्ट शातिक विपयो का मप्रानि होन पर उनक अविप्रयाग-वियोग न होने स वारपार चितवन करना सो च दृष्टमयोगज आर्त यान है । (आयसपओग सपउत्त तम्स विप्पभोगसटसमण्णागए यापि भवट ) जातक-रोग क र प्रयोग- योग होन पर जो उसके वियोग होन का पारपार चिन्तन करना है वह पटनाज य आर्तध्यान है । (परिजसियकामभोगमपजोगसपउत्ते तम्स जविप्पओगसटसमण्णागए यावि भवट ) सहित कामभोगा का प्रामि होन पर उनका कमा मा पियोग न हो ऐसा विचार करना मो यह चौथा आर्त यान है । ( अम्म ण जाणम्स चत्तारि लपणा પ્રાપ્તિ થતા તેમનો અવિપ્રગ-
વિગ ન થાય તેનું વારંવાર ચિતવન २७ ते योगासन्य साथियान (आफसपओगसपउत्ते तस्स पिओग सइसमण्णागए यानि भाइ) सात-रोगन प्रयोग- यो यता तेना વિયેગ થવાનુ વાર વાર ચિતવન કરે છે તે વેદનાજન્ય આતકવાન છે (परिजूमियकामभोगसपोगसपउत्ते तस्स अपिपओगमइसमण्णागए यानि भवइ) સેવન કરેલ કામની પ્રાપ્તિ થતા તેમને કદી પણ વિગ ન થાય