Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
११४
औपपातिकसत्रे अंजण-निउणो-विय-मिसिमिसत-मणि-नयण-मंडियाओ पाउयाओ ओमुयइ, ओमुइत्ता अवहद्द पंच रायककुहाड, तजहा-खग्गं १, छत्तं २, उप्फेस ३, वाहणाओ४, वालवीयण ५। एगसाडिय रिट्ठ-अजण-निउणो-त्रिय-मिसिमिसत-मणि-रयण-मडियाओ' वैहर्य-चरिष्टरिटा--जन-निपुणाऽनरोपित-चिफिचिकायमान-मणि-रन-मण्डिते, तर-बरिष्टानि श्रेष्ठानि बैडुयाणि रिष्टानि अञ्जनानि-एतन्नामकानि रत्नानि ययो पादुकयोस्ते ईर्य-वरिष्ठ रिटाञ्जने,-वैर्यादिभिश्चिरिते इत्यर्थ , पुन 'निपुणापरोपित-चिकिचिकायमानमणि-रत्न-मण्डिते'-निपुणेन-शिल्पकलाकुशलेन अवरोपितानि परिकमितानि-- सस्कारितानि यथास्थानजटितानि यानि चिकचिकायमानानि-चारुचिक्यमयानि मणि रत्नानि तैर्मण्डिते, तत पदद्वयस्य कर्मधारय , अवमुच्य, 'अहहु पच रायककु हाइ' अपहृत्य पञ्च राजककुदानि-अवतार्य पञ्चसरयकानि राजचिनानि, तान्येव पृथक्२ परिसख्याति-तद्यथा-तानि-इमानि १-'खग्ग' सङ्ग त्यजति, २-'छत्त' छत्र-जहाति । ३-उप्फेस-मुकुटम् अवतारयति, ४ वाहणाओ-उपानही, पूर्वपरित्यक्ते पादुके अन 'वाहणाओ' इति पदेन गृह्येते, त्यजति । ५-' वालवीयण' लिय वरिद्व रिद्व-अजण निउणो विय-मिसिमिसत-मणि-रयण-मडियाओ पाउयाओ
ओमयइ ) नाचे उतर कर इन्होंने फिर दोनों पैरों से पादुकाएँ उतारी, ये पादुकाएँ श्रेष्ठ वैडुर्य, रिष्ट एव अजन नाम के रत्नों से खचित थीं, तथा शिल्पकलामे कुशल ऐसे कारीगरों द्वारा यथास्थान निवेशित चमकते हुए अनेक रत्नों से मडित था । (ओमुदत्ता अवहट्ठ पच रायककुहाइ ) पादुकाएँ उतारने के बाद इन्होने पाच राजचिह्नों का भी परित्याग कर दिया । वे पाच राजचिह्न ये है-(खग्ग छत्त उप्फेस वारणाओ वालवीयण ) खग, छत्र, उम्फेस-मुकुट, दोनों पैरों के जूते-पादुकाएँ अजण-निउणो-विय-मिसिमिसत-मणि-रयण-मडियाओ पाउयाओ ओमुयइ) नीय ઉતરીને પછી તેમણે બને પગમાથી પાદુકાઓ ઉતારી નાખી, એ પાદુકાઓ શ્રેષ્ઠ વેડૂર્ય, રિષ્ટ તેમજ અજન નામના રત્નોથી જડેલી હતી તથા શિ૯૫કલામાં કુશળ એવા કારીગરે દ્વારા યથાસ્થાન બેસાડેલા ચમકાર મારતા અનેક
नाथी त शामित ती (ओमुइत्ता अवहट्ट पच रायकउहाइ) पास ઉતાર્યા પછી તેમણે પાચ રાજચિહ્નોને પણ પરિત્યાગ કર્યો તે પાચ
शिक्षा प्रभाए, ता-(सग्ग छत्त उफेस वाहणाओ पालवीयण ) म છત્ર, ઉશ્કેસમુકુટ, બને પગના ડા-પાદુકાઓ તેમજ ચામર પછી