Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
०००
औपपातिकको .: मूलम्-ते णं भगवंतो वासावासवज्ज अहगिम्हहेमतियाणि
मासाणि गामे एगराइया णयरे पचराइया, वासीचदणसमाण___- 'ते, ण भगवतो' इत्यानि। ते श्रीवर्धमानस्वामिन निया मलु भगरतो 'वासावासवज' यपावासपर्जम् 'अट्ठ गिम्हहेमतियाणि' अष्टौ प्रेमहमन्तिमान 'मासाणि' मासान्, 'गामे एगराइया' ग्रामे एकराविका -यस्मिन् दिवसेऽनगारा ग्राममागछन्ति स दिवस पुनर्यापनावर्तते तावपर्यन्त काल एकरानगन्देन गृहाते, तनकसमादृनिवासिन इत्यर्थ । 'णयरे पचराइया'-नगरे पञ्चरात्रिका -यस्मिन् दिवसेऽनगारा नगरमागन्ति स दिवस पञ्चवारमावतित पञ्चरातमु यते, तेनैकोनगिदिरसनामिन इत्यथ । स्थनिरकल्पिना शेपकाले एकस्मिन् नगरे मासकल्पविहारित्वात्। 'वासी-चदण-समाण-कप्पा' वासी-चन्दनसमान-कल्पा , वासी-'वमुला' इति प्रसिद्ध काटतक्षणशस्त्रपिशेप , वासीन वासी अपकारी, ता चन्दनसमान-चन्दनवत् कल्पयति मन्यन्ते ये ते वासीचन्दनसमानफल्पा -अपकारिणमप्युपकारकत्वेन मयमाना इत्यर्थ । तथा चोक्तम्
'तेण भगवतो' इत्यादि,
(तेण भगवतो) वर्द्धमान स्वामी के घे सयमी शिष्यजन (वासावासवन) वर्षाकाल-चौमासा छोडकर (अट्ठ गिम्हहेमतियाणि मासाणि) ग्रीष्मकाल एव गीतफालके ८ महीनोंमे (गामे) छोटे गाममें (एगराइया) एकरानिपर्यन्त-एक सप्ताह तक और (णयरे) नगरमें (पचराइया) पाच रात्रितक-२९ दिवस-पर्यन्त ठहरते थे। (वासी-चदण-समाण कप्पा) ये अपने अपकाराजनको भी उपकारीरूपसे मानते थे । अथवा कोई चाहे इन्हे वसूलास छाले, चाहे चदनसे चचे, दोनों पर समान दृष्टि रखते थे। कहा भी है
'तेण भगवतो' इत्यादि
(तेण भगतो) व भान स्वामीना ते सयभी शिनी (वासावासवज्ज) वर्षायामासु डीन (अट्ट गिम्हहेमतियाणि मासाणि) श्रीभास तभन शीतजासन मा महिनामा (गामे) नाना आभमा (एगराइया) २४ रात्रि सुधी-मेड २५840डीया सुधी, मने (णयरे) नगरमा ( पचराइया) पाय रात्रि सुधी-२८ (६वस सुधी शstal Ta (वासीचदणसमाणकप्पा) પિતાના અપકારીજનેને પણ ઉપકારરૂપ ગણતા હતા અથવા કોઈ ભલે તેમને વાસલાથી લે કે ભલે ચ દનથી ચર્ચે બેઉપર સમાન દૃષ્ટિ રાખતા હતા કહ્યું પણ છે