Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२०६
औषपातिकत्र जहा-इत्तरिए य १ आवकहिए य २। से किं त इत्तरिए ? इत्तरिए अणेगविहे पण्णत्ते, त जहा-चउत्थभत्ते १ छटभत्ते २ अट्टमभत्ते रिक च-एति-ष्ठति तच्छीलम् इन्धर, तदेव-इन्चरिस्म्-अल्पकारिकम् , यथा श्रीमहावीरस्वामिनस्तीर्य नमस्कारसहितप्रयारयानकालादारभ्य पण्मासपर्यन्तम्, श्रीनाभेयतीर्थंकर तीर्थ ग्यसरपर्यन्तम्-इति १ । 'आयफहिए य' याव कथिकञ्च-यारत्-यदनधिर्मनुष्योऽ यमिति मुरयन्यवहाररूपा कथा यारकथा, तन भन गाव कथिक-जारनपर्य तग अनशनमिति । अनयोरित्वरिक पृष्ठति-से कि त इत्तरिए' अथ न्तिद इ-चरिकम् ।, अस्योत्तरमाह'इत्तरिए अणेगविहे पण्णत्ते' इत्परिकम् अनेकविध प्रज्ञपम्, 'त जहा'-तद्यथा-तानि यद्रूपाणि सति तथा कथयति-'चउत्थभत्ते' चतुर्थभक्तम्-एकोपनामरूपम् १ । 'छट्ठभत्ते' पष्ठभक्तम्-निरन्तरदिनद्वयोपनासरूपम् २ । 'अट्ठमभत्ते' अष्टमभक्त-निर तरदिनत्रयोपवासरूस्वामी के तीर्थ मे इत्वरिक तप नमस्कारसहित नौकारसी प्रत्यारयान काल से लेकर छह मासपर्यन्त का कहा गया है । श्री आदिनाथ तीर्थंकर के शासनमे इसकी मर्यादा नौका रसी से लेकर एकवर्ष पर्यत की था। शेष २२ तार्यकरा के शासनमे अधमास पर्यत इसकी अवधि थी । (से कि त इत्तरिए ?) इत्वरिक तप क्या है ? उत्तर-(इत्तरिए अणेगविहे पण्णत्ते ) यह इत्वरिक तप अनेक प्रकार का कहा गया है, (त जहा) वे प्रकार ये है(चउत्थभत्ते छठभत्ते अट्ठमभत्ते दसमभत्ते वारसभत्ते चउदसभत्ते सोलसभत्ते अद्धमासियभत्ते मासियभत्ते दोमासियभत्ते तेमासियभत्ते चउमासियभत्ते पचमासियभत्ते छम्मा सियभत्ते) चतुर्थभक्त-एक उपवास, षष्ठभक्त-दो उपवास-निरन्तर लगातार दो दिन का उपवास, अष्टमभक्त-निरतर तीन दिन तक उपनास, दशमभक्त चार-उपपास-लगातार
સ્વામીના તીર્થમા ઈવરિક તપ નમસ્કારસહિત-નકારસી પ્રત્યાખ્યાનકાલથી લઈને છ માસ સુધીનું કહેલું છે શ્રી આદિનાથ તીર્થંકરના સમયે તીર્થમા તેની મર્યાદા નૌકારસીથી લઈને એક વર્ષ સુધીની હતી બાકીના ૨૨ તીથ ४२ना तीर्थ भी ८ भास सुधानी तेनी मवधि हुती (से कि त इत्तरिए? )
परि४ ५ शु छ ? 6त्त२-( इत्तरिए अणेगरिहे पण्णत्ते) २५ परि४ तय भने ४२ हेतु छ, (तजहा) ते मा छ (चउत्थभत्ते उद्धभत्ते अदम भत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोलसभत्ते अद्धमासियभत्ते मासियमभत्ते दोमासियभत्ते तेमासियमभत्ते घउमासियमभत्ते पचमासियभत्ते उम्मासियभत्ते) ચત-ભક્ત એક ઉપવાસ, વૃષ્ઠભક્ત-બે ઉપવાસ-નિરન્તર–લગાતાર બે દિવ સને ઉપવાસ, અષ્ટમભક્ત-એક સાથે ત્રણદિવસના ઉપવાસત્રણ ઉપવાસ, દશમ