Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषवर्षिणी- टीका व ३० विनयभेदवर्णनम्
सकिरिए २, सकक्कसे ३ कडुए ४, णिहुरे ५, फरसे ६, अण्हयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरें १०, उद्दवणकरे ११, भूओघाइए १२, तहप्पगारं मणो णो पहारेज्जा, से त अप्पसय मणे' यच मन - 'साजे' मावय-- सपापम् |१| 'सफिरिए' सक्रियम् = प्राणातिपाताबारम्भक्रियायुक्तम् || 'सबसे ' सकार्कश्यम् = कर्कगतासहितम् | ३| 'कडुए ' कटुकम् - स्वस्य परस्य च कटुकरसवद् उद्देजकम् |४| ' णिहुरे' निष्ठुर - दयारहितम् ॥५॥ ' फरुसे ' परुप - कठोरम् |६| ' अण्हयकरे ' आस्रव करम्=आस्रवकारि |७| 'छेयकरे छेदकरम्= मयमममाधिविनाशकम् | ८ | ' भेयकरे ' भेट करम् समाधिविघातकम् | ९| 'परितावणकरे ' परितापन करम् - प्राणिना सतापजनकम् | १० | 'उद्दवणकरे' उपद्रवणकरम् - प्राणान्तकष्टकारकम् ।११। ‘भूओवघाइए' भूतोपघातिकम् भूताना=प्राणिनामुपघातो हिंसा, सोऽस्याऽस्तीति भूतोपघातिकम् |१२|| 'तहप्पगार मणो णो पहारेज्जा ' तथाप्रकार = तादृश मनो नो प्रधारयेत् = नो प्रवर्तयेत् - असयमक्रियासु मनो नोदीरयेत् । ' से त अप्पसत्थमणविणए ' स एषोऽप्रशस्तमनोविनय । ‘ से किं त पसत्यमणविणए ' अथ कोsसौ प्रशस्तमनोविनय '-- अण्ड्य रे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १० उद्दवणकरे ११, भूओघाइए १२ ) - जो मन सावध - पापसहित हो १, सक्रिय - प्राणातिपातादिक आरम्भक्रियायुक्त हो २, सकर्कग - प्रेमभाव से रहित हो ३, कटुक - अपने तथा पर के लिये कटुकरस के समान उद्वेजक हो ४, निष्ठुर - दयारहित हो ५, परुप - कठोर हो ६, आस्रवकर - आस्रवकारी हो ७, छेदकर-प्रयमरूपसमाधि का विवसक हो ८, भेदकर - समाधिविघातक हो ९, परितापनकर - प्राणियों को सन्ताप का जनक हो १०, उपद्रवणकर - उपद्रव का कर्ता हो ११, एव भूतोपघातिक-प्रागियोंका प्राणहर्त्ता हो १२, वह मन अप्रशस्त है । (तहप्पगार मणो णो पहारेज्जा) ऐसे मन को असयम क्रियाओं में प्रवृत्त नहीं करना । ( से व अप्पसत्थमणविणए ) वह अस्तमनोनय है । (सेति पसत्थमणविणए) प्रशस्तमनोविनय क्या है ? उत्तरજે મન માવદ્ય-પાપહિત હાય, સક્રિય પ્રાણાતિપાતાદિક આર ભક્રિયાયુક્ત હાય, પ્રેમભાવથી રહિત હોય, પેાતાના તથા પારકા માટે કડવા રસની પેઠે ઉપદ્રવमन होय, निष्ठुर-द्वयारद्धित डोय, धनुष-४ठोर होय, मासवारी होय, सयभરૂપ સમાધિને વિશ્વ સક હોય, શરીરાદિકનુ ભેદક હોય, પ્રાણિઓને સતાપજનક હોય, ઉપદ્રવ કરનારુ હોય, તેમ જ પ્રાણિઓનુ પ્રાણ લેનારું હોય તે મન અપ્રશસ્ત a (तहप्पगार मणो णो पहारेज्जा) मेवा भनने अस यम द्वियामोभा अवृत्त न खु सेत अप्पसत्यमणनिणए) ते अप्रशस्तमनेोविनय हे प्रश्न - (से किं त पसत्यमणविणए )
२६७