Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूषयषिणी-टीका स ३० यिनयभेदयर्णनम्
ર૬૭ सकिरिए २, सककसे ३, कडुए ४, णिहुरे ५, फरुसे ६, अण्हयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूओवघाइए १२, तहप्पगारं मणो णो पहारेज्जा, से त अप्पसय मणे' यच मन -'सावने' सावध-सपापम् ।१। 'सकिरिए' सक्रियम् प्राणातिपाताधार
भक्रियायुक्तम् ।२। 'सककसे' सकाळग्यम्=कर्कगतासहितम् ।३। 'कडुए' कटुकम्स्वस्य परस्य च कुटुकरसवद् उद्वेजकम् ।४। 'णिहरे' निठुर-दयारहितम् ।५। 'फरसे' परुप-कठोरम् ।६। 'अण्हयफरे' आस्रवकरम् आस्रवकारि ।७। 'छेयकरे' छेदकरम् = मयमसमाधिविनाशकम् ।८। 'भेयकरे' भेदकरम् समाधिविघातकम् ।९। 'परितावणकरे' परितापनकरम्-प्राणिनास तापजनकम् ।१०। 'उद्दवणकरे' उपद्रवणकरम्-प्राणान्तकप्टकारकम् ।११। 'भूओवघाइए' भूतोपघातिकम्-भूताना-प्राणिनामुपघातो हिंसा, सोऽस्याऽस्तीति भूतोपपातिकम् ॥१२॥ 'तहप्पगार मणो णो पहारेजा' तथाप्रकार-तादृश मनो नो प्रधारयेत् -नो प्रवर्तयेत्-असयमक्रियासु मनो नोदीरयेत् । ‘से त अप्पसत्यमणविणए ' स एषोऽप्रशस्तमनोविनय । ‘से किंत पसत्यमणविणए ' अथ कोऽसौ प्रशस्तमनोविनय :-- अण्डयकरे ७, छेयकरे ८, भेयकरे ९, परितावणकरे १०, उद्दवणकरे ११, भूओवघाइए १२)-जो मन सावध-पापसहित हो १, सक्रिय-प्राणातिपातादिक आरम्भक्रियायुक्त हो २, सफर्कश-प्रेमभाव से रहित हो ३, कटक-अपने तथा पर के लिये कटुकरस के समान उद्वेजक हो ४, निष्ठुर दयारहित हो ५, परुप-कठोर हो ६, आस्रवकर-आस्रवकारी हो ७, छेदकर-सयमरूपसमाधि का विध्वसफ हो ८, भेदकर-समाधिविघातक हो ९, परितापनकर-प्राणियां को सताप का जनक हो १०, उपद्रवणकर-उपद्रव का कर्ता हो ११, एव भूतोपघातिक-प्रागियांका प्राणहर्ता हो १२, वह मन अप्रशस्त है। (तहप्पगार मणो णो पहारेजा) एसे मन को असयम क्रियाओं मे प्रवृत्त नहीं करना । (से त अप्पसत्यमणविणए) वह अप्रशस्तमनोविनय है । (से रिं न पसत्यमणविणए) प्रशस्तमनोविनय क्या है ? उत्तरજે મન સાવદ્ય-પાપસહિત હોય, સક્રિય-પ્રાણાતિપાતાદિક આરભક્રિયાયુક્ત હાય, પ્રેમભાવથી રહિત હોય, પિતાના તથા પારકા માટે કડવા રસની પેઠે ઉપદ્રવ જનક હોય, નિષ્ફર-દયારહિત હોય, પરુષ-કઠેર હય, આવકારી હોય, સયમરૂપ સમાધિને વિશ્વ સક હોય, શરીરાદિકનું ભેદક હોય, પ્રાણિઓને સતાપજનક હોય, ઉપદ્રવ કરનારું હોય, તેમ જ પ્રાણિઓનું પ્રાણ લેનારુ હોય તે મન અપ્રશસ્ત के (तहप्पगार मणो णो पहारेज्जा) सेवा भनन म यम ठियायामा प्रवृत्त न ४२७, से व अप्पसत्यमणविणए)तेमप्रशस्तमनविनय छ प्रश्न-(से कि त पसत्थमणविणए)