Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૦૭
पीयूषषिणी-टोका स ३० अनशनतपोवर्णनम ३ दसमभत्ते ४ वारसभत्ते ५ चउद्दसभत्ते ६ सोलसभत्ते ७ अद्धमासियभत्ते ८मासियभत्ते ९ टोमालियभत्ते १० तेमासियभत्ते ११ चउमासियभत्ते १२ पचमासियभत्ते १३ छम्मासियभत्ते १४, पम् ३ । 'दसममत्ने' ढगमभक्तम्--निर तटिनचतुष्टयोपासरूपम् ४ । 'वारसभत्ते' द्वादशभक्तम्-निर तटिनपत्रकोपमामातम ५। 'चउ-सभत्ते चतुर्दगभक्तम्-निर तरदिनस्ट्कोपामरूपम् ६ । 'सोसभने पोडाभक्तम्-निरन्तरदिनसमकोपनामरूपम् ७। 'अद्धमासिय भत्ते' अमामिकभक्तम् निर तरपञ्च गरियसोपरामरूपम् ८ । 'मासियभत्ते' मासिकभक्तम्निरन्तरनिंगदिपमोपवासरूपम् ९ । 'दौमासियभत्ते' टेमासिकभक्तम् 'तेमासियभत्ते पैमासिझमक्तम् । 'चउमासियभने चातुमासिकमक्तम् । 'पचमासियभत्ते' पाश्चमामिकभक्तम् । 'छम्मासियभत्ते' पाण्मामिभक्तम् । 'से त इत्तरिए' तदेतदित्वरिकम् । 'से किं त
आवकहिए' अथ किन्तद् यान फयिकम् ? 'आकहिए' यावरुथिकम्-यावत्-यदवधि ४ दिन क उपवाम, द्वादशभक्त-पॉच उपवास-लगातार पाँच दिन तक उपास, चतुर्दशभक्तउ उपवास-लगातार ६ दिनतक उपवास करना, पोटशभक्त-७ दिन उपवास-लगातार ७ दिनतक उपवास करना, अद्वैमासिकमक्त-निरन्तर-लगातार १५ दिनतक उपवास करना, मासिकभक्त लगातार एक मग्नि भरके उपवास करना, द्वैमासिकभक्त-लगातार एकही साथ नोमास के उपवास, मामिभक्त-लगातार-एकही साथ ३ मास के उपवास, चातुर्मासिरुभक्त लगातार-एकहीसाय चार महिने का उपपास, पाश्चमासिकभक्त-पाँच महिने के लगातार उपनास, और पाण्मासिकभक्त लगातार छह महिने के उपवास करना । यह सब इत्वरिक नामका अनशन तप है । यावत्कयिक का मतलब हे जनतक " यह मनुष्य है " इस ભક્તચાર ઉપવાસ-એન સાથેજ ચાર દિવસને ઉપવાસ, દ્વાદશભક્ત-પાચ ઉપ વસ-એસા પાચ દિવસ સુધી ઉપવાસ, ચતુર્દશભક્તdએક સાથે ૬ દિવસે સુધી ઉપવાસ કરે, પડશભક્ત-૭ દિવસ એક સાથે ઉપવાસ કરે, અર્ધ માસિકભક્ત નિરતર એક સાથે ૧૫ દિવસ સુધી ઉપવાસ કરવો, માસિકભક્તએક સાથે એક મહિના સુધી ઉપવાસ કરે, માસિકભક્ત-એક સાથે બે મહીના સુધીના ઉપવાસ, ત્રમાસિક ભક્ત-એક સાથે ત્રણ માસ સુધી ઉપવાસ, ચાતુર્માસિક ભક્તઓ સાથે ચાર મહિનાના ઉપવાસ, પાચમાસિકભક્ત=પાંચ મહિના સુધી એકીસાથે ઉપવાસ, અને વામાસિક ભક્ત-છ મહિના સુધી એકીસાથે ઉપવાસ કર આ બધુ ઈત્વરિત્રનામનું અનશન તપ છે યાવત્ક