Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२१०
औपपातिकसूत्रे जहा-वाघाइमे य १ निव्वाघाइमे य २णियमा सप्पडिकम्मे।से तं भत्तपञ्चक्खाणे।सेत अणसगे। से कि तं ओमोयरिया ओमोयरिया दुविहा पपणत्ता, तं जहा-दव्वोमोयरिया य १ भावोमोव्याघातवच्च विघ्नयुक्तञ्च । 'निव्वापाइमे य' निर्व्याघातवच-विनरहित च । एतद् द्वय 'णियमा सप्पडिकम्मे' नियमात् सप्रतिकर्म-नियमत शरीरचलनादिक्रियासहित भवति । तेन वाह्योपधोपचारो वैयावृत्त्य च तस्य भवति । 'सेत भत्तपञ्चक्खाणे' तदेतद् भक्तप्रत्यारयानम् । 'से त अणसणे' तदेतदनशनम् ।
'से कि त ओमोयरिया' अथ का साऽवमोदरिका ?, 'ओमोयरिया दुविहा पण्णत्ता' अवमोदरिका द्विविधा प्रजप्ता-अवमोदरिका-अवमम्-ऊनम् , उदर यस्मिन् भोजने तद् अवमोदर, तदस्यस्यामिति अवमोदरिका-तपोरूपा क्रिया, सा द्विविधा प्रनमा,-द्विप्रका नियमा सप्पडिकम्मे ) १ व्याघातवत् २ निर्व्याघातरत् । इस भक्तप्रयाख्यान में चौविहार एव तेविहार दोनों किया जाता है । विघ्नयुक्त का नाम व्याघातवत् एव विघ्नरहित का नाम निर्व्याघातवत् है । इस तप मे नियमत शारीरिक हलन-चलनादिक क्रियाएँ होती है। उनका इसमे परित्याग नहीं है । इसलिये इसमें बाह्य औषधोपचार, एव वैयावृत्य किये जाते है । ( से त भत्तपञ्चक्खाणे) यह भक्तप्रत्याख्यान के भेदों का वर्णन है । (से त अणसणे) इस प्रकार तपके १२ मेदों मे से अनशन नामका १ प्रथम बाह्यतप का वर्णन सम्पूर्ण हुआ । (से किं त ओमोयरिया ?) प्रश्न–अवमोदरिका किसे कहते है और वह कितने प्रकार की है ? (ओमोयरिया दुविहा पण्णत्ता) उत्तर-यह अवमोदरिका सप्पडिकम्मे ) १ व्याधातवत् २नियाघातपत् मा सतप्रत्याभ्यानमा यौविहार ૪ ચારે પ્રકારના આહારને ત્યાગ તેમજ તેવિહાર બને કરવામાં આવે છે વિઘ્ન વાળાનું નામ વ્યાઘાતવત્ તેમજ વિદ્ધરહિતનું નામ નિર્ચાઘાતવત છે આ તપમા નિયમ પ્રમાણે શારીરિક હલનચલન આદિક ક્રિયાઓ થાય છે તેને આમા પરિત્યાગ નથી તેથી આમાં બાહ્ય ઔષધેપચાર તેમજ વૈયાવૃત્ય કરાય છે (से त भत्तपञ्चरसाणे) मतप्रत्याभ्यानना हानु वएन ले (से त अणसणे) से प्रारे तयना १२ लेहोभाथी मनशननामना १ प्रथम मा તપનું વર્ણન સપૂર્ણ થયુ
कित ओमोयरिया) प्रश्न-अपमारिने ४९ छ ? अन ते सा सारनी छ ? (ओमोयरिया दुविहा पण्णत्ता) उत्तर-थे अपमहरिश मे मारना