Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२२९
पीयूषत्रपिणी टीका ३० प्रतिमलीनतातपोवर्णनम
सोडदिय-विसय- प्यार-निरोहो वा सोइदिय-विसय- पत्तेसु अत्थेसु रागदोसनिग्गहो वा १, चलिदिय-विसय-पयार-निरोहो वा चक्खि
पडिसलीणया ' द्रयप्रतिमानना 'पचविद्या पण्णत्ता' पचनिया प्रज्ञमा, 'त जहा ' तद्यथा - ' सोडदिय - विसय-पयार-निरीहो वा, सौउदिय-विसय- पत्ते अत्येमु रागदोसनिग्गो वा श्रनेन्द्रियनिपयाचार निरोप या श्रीनेन्द्रियनिषयप्राप्तेष्वर्थेषु गगद्वेपनिग्रहो चा- नोनेन्द्रस्य कर्णस्य पयेाद प्रचारस्य = प्रवृत्ते, निरोध - निषेध, सयमाल्तानियातक शब्दो न श्रोतन्य, यद्यस्मा कहरगत स्यात् तत् यकार्यं तदाह-श्रोनेन्द्रिय निपयप्राप्तेष्वर्थेषु = श्रुतेषु भावपु, रागद्वेपयोर्निप्र निवेय, अधान्- मधुरमृङ्गसङ्गीतेषु - अनुगगो न कर्तव्य, आक्रोगादिषु शन्देषु द्वेष प्रातिक्षणचित्तविकारो न कार्य १ | 'चसिडिय विसय- प्यार निरोदो ना, चरिदिय-विमय- पत्ते जत्येमु रागोसनिग्गहो वा' चरिन्द्रियनियप्रचारनिरोपो वा चक्षुरिन्द्रियनिपयप्राप्ते वर्येषु रागद्वेषनिग्रहो - इन्द्रियप्रतिमलानता पाच प्रकार का है, (त जहा) वे प्रकार ये हैं- (सोइटिय-विसय-प्रनिरोदो वा, सोइद्रिय - विसय- पत्ते अत्थे रागोसनिग्गहो वा ) न्द्रिय को विषय-गन्द में प्रवृत्ति कग्न से गेम्ना, मयम एन श्री को विधात करना शन्दों को नहीं सुनना, यदि अकस्मात् इस प्रकार के शब्द कानमे आकर पड भा जायें तो उस विषयम राग-द्वेष नहीं करना, यह प्रथम प्रकार है १ । मतलन इसका यह है कि मधुर मृदङ्ग सङ्गात
प्रिय एव आदि अप्रिय शब्क प्रति प्राति- अप्रतिमरूप चित्तविकार नहीं करना सो श्रोत्रेन्द्रियनियप्रचारनिरोध, एव श्रोनेन्द्रियविषयप्रामार्थरागद्वे पनिग्रहनामक प्रथम प्रकार है ? | चर्किग्वदिय-विसय प्पयार-निरोहो वा वपिदिय - विसय- पत्तेमु जत्थेमु instaforstar ) च इन्द्रिय को अपने विपयभूत पदार्थों म प्रवृत्त होने से रोकना, मा द्रियप्रतिभसीनता व प्राग्नी हे - ( त जहा ) ते प्रहार भ 3(मोsन्य विसय पयार-निरोहो वा, सोइन्यि विसय पत्तेसु अत्थेसु रागदोसनिग्गहो वा ) શ્રોત્ર-ઈંદ્રિયને વિષયાદ્મમા પ્રવૃત્તિ ગ્વાથી રાવી, નયમ તેમજ શીલના વિધાત કરવાવાળા રાબ્દો ચાભળવા નહિં જે અનુગ્માત્ આવા પ્રકારના શબ્દ કાનમા આવીને પડી પણ જાય તે તે વિષયના ગગદ્વેષ ન કરવે એ ૧ પ્રથમ પ્રકાર છે મતલખ તેની એ છે કે મધુર મૃદા સગીત આદિ પ્રિય, તેમજ આક્રોશ આદિ અપ્રિય શબ્દોમા પ્રીતિ અપ્રીતિ-લક્ષણરૂપ ચિત્તવિકાર ન કરવા તે શ્રોત્રે દ્રિયવિષય–પ્રચારનિષ તેમજ શ્રોત્રે દ્રિયવિષયપ્રામા રાગદ્વેષનિગ્રહ નામના प्रथम अक्षर से (चरियन्यि निसय-प्यार-निरोद्दो वा चस्सिदिय विसय पत्तेमु अत्येषु