Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
રરૂર स्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफल ३ मायाउदयगिरोहो वा, उदयपत्ताए वा मायाए । करणं । ४ लोहस्सुदयगिरोहोनी, उदयपत्तस्स वा ला. धनीय , यथा क्रोधो नोदयेत तथा यतितत्र्यम्, अथापि यति क्रोध उदय प्राप्नुया. तदा तस्य विफलोफरणम् व्यर्थीकरणम् ।१। 'माणस्सुदयनिरोहो वा, उदयपत्तस्स बा माणस्स विफलीकरण'-मानस्योदयनिगेधो वा उन्यप्राप्तस्य वा मानस्य फिलीकर गम्मानस्य-अभिमानस्योदय एवं निपेधितव्य , माने उदय प्राप्तेऽपि विफलीकरणम्-सतोऽपि असत इव करणम् ।२। 'माया-उदय-निरोहो वा, उदयपत्ताए वा मायाए विफलीकरण' मायाया उदयनिरोधो वा, उदयप्राप्ताया वा मायाया विफलीकरणम्उदयमानाया एव मायाया परवञ्चनारूपाया निषेध कर्तव्य , कथञ्चिदुदिताया वा मायाया = कपटक्रियाया विफलीकरणम् ।३। 'लोहस्सुदयणिगेहो वा, उदयपत्तस्स वा लोहस्स पत्तस्स वा कोहस्स विफलीकरण, २-माणस्सुदयनिरोहो वा, उदयपत्तस्स वा माणस्स विफलीकरण, ३ मायाउदयनिरोहो वा, उदयपत्ताए वा मायाए विफली करण, ४ लोहस्सुदयणिरोहो वा उदयपत्तस्स वा लोहस्स विफलीकरण) प्रथम तो क्रोध के उदय का ही निरोध करना, यह सर्वोत्तम पक्ष है, उदयनिरोध होने से क्रोध का मूल विनष्ट हो जाता है । यदि क्रोध उदित हो जाय तो उसे विफल कर देना चाहिये १ । प्रथम तो ऐसा ही यत्न करना चाहिये कि जिससे मानकपाय का उदय ही न हो, यदि मानकषाय उदित हो जाय तो उसे विफल कर देना चाहिये २ । उत्तम बात यही है कि मायाकपाय आमा मे उदित न हो, यदि वह उदित हो जाती है तो उसको विफल बना देना कोहस्स विफलीकरण, माणुस्सुत्यनिरोहो वा उदयपत्तस्स वा माणस्स विफलीकरण, माया उदयनिरोहो वा उदयपत्ताए वा मायाए विफलीकरण, लोहस्सुदयणिरोहो या उदयपत्तस्स वा लोहस्स विफलीकरण) प्रथम तो धनी मध्य यता ४ निरोध ४२व से સર્વોત્તમ પક્ષ છે ઉદયનિધિ થવાથી કોઇનુ મૂળ જ નાશ પામે છે જે ક્રોધનો ઉદય થઈ જાય તે તેને વિફલ કરી દેવું જોઈએ ૧ પહેલા તે એ જ યત્ન કરવો જોઈએ કે જેથી માનકક્ષાયને ઉદય જ ન થાય ભાનકષાયને ઉદય થઈ જાય તે તેને વિફલ કરી દેવું જોઈએ ૨ ઉત્તમ વાત એ જ છે કે માયાકષાય પણ આત્મામાં ઉદય ન થઈ શકે એવી જાતની પ્રવૃત્તિ કરવી જોઈએ જે તેને ઉદય થઈ ચુક હોય તેને વિકલ કરી દેવું જોઈએ ૩ એ જ પ્રકારે લોભ પણ આત્મામાં ઉદિત ન થાય