Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
पीयूपवर्षिणी-टोका सू ३० विनयभेदवर्णनम
१२, ओहिणाणस्स १३, मणपजवणाणस्स १४, केवलणाणस्स १५, एएसिं चेव भत्तििवहुमाणे ३०, एएसि चेत्र वण्णसजलणया ४५ सेत अणच्चासायणाविणए । से कि त चरितविणए ?, 'जोहिणाण' अधिज्ञानस्य | १३ | 'मणपन णाणस्स' मन पर्यवनानस्य | १४ | 'कैवरणाणम्स' केवलज्ञानम्य | १५ | 'एएसि चेन भक्तिमाणे' एतेषाञ्चैन भक्ति नहु मानम् - मक्तियुक्त बहुमानम् 'अरहताण' इत्यारभ्य 'केवलणाणम्स' इति - पर्यन्तानामनयाशातनता पञ्चदशविधा, पुनरेतपामेव अादाना भक्तिरनुमानयोगे निधिचम् । पुन - 'एएसि चैव पण्णसजणया' एतेषामेव वर्णम जनता - सद्भूतगुगोकार्तनता, अनेद बोध्यम्-(- अनयागातनाविनयो हि पञ्चचचारिंगद्विध प्रोक्त, तत्र - अर्हतादिनिनया पञ्चदश, अर्हदाग्भिक्तिनहुमानानि पश्ञ्चद्रा, अर्हतादाना वर्णन जनता च पञ्चदश, तद्रव्यमन यात्रातनाविनय पञ्चचत्वारिंधि इति । उपमहरन्नाह - 'से त अगच्चासायणाविणए' स एपोs नयनानि । इति । ' से किं त चरितविणए ?' अथ कोसौ चारित्र(१२), (ओठिणाणस्स) अनिधिनान का (१३), (मणपज्जवणाणस्स) मन पर्यप्रज्ञान का (१४) और (केनणाणस्स) काल्नान का अवर्णनाद नहा करना (१५) । (एएसिं चेव भत्तििवहुमाणे ) तथा इन्हीं पन्द्रह भेटा का भक्तिपूर्वक बहुमान करना । इस प्रकार उन पह भेदों को भक्तिनमान के साथ द्विगुणित करने से तास भेद हो जाते है । पुन (एएसिं चेत्र वण्णसजलणया ) उन्हा के सद्भूत गुणों का उकार्तन करना । इस तरह तसि में पन्द्रह् वर्णज्वलनता मिलाने से पैतालास भेद अनयागातनाविनय के होते है । इस प्रकार ( से त अणच्चासायणाविणए ) यह सन अनत्यागातनाविनय है । प्रश्न - ( से किं त चरितविणए ) चानिनिय कितने प्रकार का है ? उत्तर - (चरित(१२), (ओहिणाणस्स) अवधिज्ञानने। (13), (मणपज्जनणाणस्स) भन पर्यव ज्ञानना (१४), मने (केवलणाणस्स) देवाज्ञाननो अववाह न मोटाव (१५) (एएसिं चैव भत्ति हुमाणे) तथा माल पहर अाश लतिपूर्व बहुभान ४२वा मे अमरे પદર પ્રકારના ભક્તિબહુમાનની સાથે ખમણા કરવાથી તીમ પ્રકાર થઈ जय जी (एएसिं चेन वण्णसजल्णया) तेभना महत्भूत गुणोनु उत्डीर्तन કરવુ એ રીતે તીસ મા પદર વસ જવલનતા મેળવવાથી વિસતાલીસ પ્રકાર अनत्यशातनाविनयना थाय छे (से त अणञ्च्चासायणानिए) या अरे से अधा अनत्याशातनाविनय छे प्रश्न - ( से किं त चरितविणए ) शास्त्रिविनय-डेटसा अजरना हे ? उत्तर-(नरिविण पचविहे पण्णत्ते) शास्त्रिविनय पान्थ प्रहारनो
ટ
ર૬૨
-