Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२३०
। औपपातिकमत्र
दिय-विसय-पत्तेसुअत्थेसुरागदोसनिग्गहोवा२,घाणिढिय-विसयप्पयार-निरोहो वा घाणिदिय-विसय-पत्तेसु अत्थेसु रागदोसनिगहो वा ३,जिभिदिय-विसय-प्पयार-निरोहो वा जिभिदिय-विसय-पत्तेसुअत्थेसु रागदोसनिग्गहोवा ४,फासिदिय-विसय-प्पयारचक्षुरिन्द्रियस्य नेत्रस्य विपये रूपे प्रचारस्य प्रवृत्तेनिगेध कार्य , वा-अथवा चक्षुरिन्द्रिय विषयप्राप्तेपु=दृष्टेषु अर्थपु-मनोनामनोजरूपेषु रागद्वेषयोनिग्रह कर्तव्य इति शेष १२। 'घाणिदिय-विसय-प्पयार-निरोहो , पाणिदिय-रिसय पत्तेसु अत्येसु रागदोसनिग्गही या प्राणेन्द्रियविषयप्रचारनिरोधो वा प्राणेन्द्रियविषयप्राप्तेप्वर्थेषु रागद्वेषनिग्रहो वाघ्राणेन्द्रिय नासिका, तस्य विपयो गधस्तस्य प्रवृत्तेनिपेधो विधेय -सुरभिगधे दुरभिगधे वा नासिकामागते रागद्वेषौ निराकर्तव्यौ ।३। 'जिभिदिय-विसय-प्पयार-निरोहो वा, जिभिदिय-विसय पत्तेसु अत्येसु रागदोसनिग्गहो वा' जिह्वेन्द्रियविषयस्य भोजनरसस्य प्रचारनिषेध , जिह्वायामागतेऽपि मनोज्ञामनोज्ञरसे रागद्वेषयोर्निग्रह ।४। 'फासिंअथवा प्रवृत्त होने पर उसके विषय मे राग और द्वेष नहीं करना, यह द्वितीय प्रकार है २। (घाणिदिय-विषय-प्पयार-निरोहो वा, पाणिदिय विसय पत्तेसु अत्थेसु रागदोसनिग्गहो वा) प्राण-इद्रिय को अपने विषय मे प्रवृत्त होने से रोकना, तथा प्रवृत्त होने पर उस विषयमे राग द्वेष नहीं करना, यह तृतीय प्रकार है ३। (निभिदिय-विसय–पयारनिरोहो वा जिभिदिय-विसय-पत्तेसु अत्येसु रागदोसनिग्गहो वा ) जिह्वा-इद्रिय को अपने विषयमें प्रवृत्त होने से रोक्ना, एव उस विषय में उसके प्रवृत्त होने पर प्राप्त विषयम राग-द्वेषका निग्रह करना, यह चौथा प्रकार है ४१(फासिदिय विसय प्पयार निरोहो वा, फासिंदिय-विसयपत्तेसु अस्थेसु रागदोसनिग्गहो वा) इसी प्रकार स्पर्गन, इद्रिय रागदोसनिग्गहो वा) यक्षु धद्रियाना विषयभूत पदार्थामा तनी प्रवृत्ति २४वी मया પ્રવૃત્તિ થઈ જતા તે બાબત રાગ અને દ્વેષ ન કરવો એ બીજે પ્રકાર છે (पाणिदिय विसय प्पयार निरोहो वा धाणिदिय विसय पत्तेसु अत्थेसु रागदोसनिग्गहोवा) ઘાણ-ઈદ્રિયના વિષયમાં તેની પ્રવૃત્તિ રેડવી, અથવા પ્રવૃત્તિ થઈ જતા તે मामतभा राग-द्वेष न ४२व। श्रीने प्रा२ छ (जिभिदिय निसय प्पयार-निरो और जिभिदिय निसय पत्तेसु अत्येसु रागदोसनिम्गहो पा) 0 अद्रियना विषयमा પ્રવૃત્તિ રોકવી તેમજ તેના વિષયમાં તે પ્રવૃત્ત થઈ જાય તે પછી પ્રાપ્ત मतभा राग द्वेष यता २२४ो मे या मार छ (फासिंदिय-विसय