Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
-
२०६
औपपातिक जहा-इत्तरिए य १ आवकहिए य से किं तं इत्तरिए ? इत्तरिए अणेगविहे पण्णते, त जहा-चउत्यभत्ते १सहभत्ते २ अट्टमभत्ते रिक च-एति-गष्ठति तच्छीदम् इबर, तदेव-चरिस्म-अपशानियम, यथा श्रीमहावीरस्वामिनस्तीथै नमस्कारसहितप्रया यानकालादारभ्य पमासार्य-तम्, श्रीनामेयतीर्थदर तीर्थे रवत्सरपर्यन्तम्-इति १ । 'आकहिए य' याव कथिकच-यावत्-यदवधिर्मनुष्योsयमिति मुरयव्यवहाररूपा कथा यारकथा, तर भर याकषिक-नापनपर्यंतग अनगनमिति । अनयोरित्वरिक पृच्छति--'से कि त इत्तरिए' अब कितद दवरिकम् ।, अभ्योत्तरमाह'इत्तरिए अणेगविहे पण्णत्ते' इत्वरिकम् अनकरिध प्रजपम्, 'त जहा'-तद्यथा-तानि यद्रूपाणि सति तथा कथयति-'चउत्थभत्ते' चतुर्थभक्तम्-एकोपामरूपम् १ । 'छट्ठभत्ते' षष्ठभक्तम्-निर तरदिनद्वयोपवासरूपम् २ । 'अट्ठमभत्ते' अष्टमभक्त-निर तरन्नित्रयोपनासबस्वामी के तीर्थ मे इत्वरिक तप नमस्कारसहित नौकारसा प्रत्यारयान काल से लेकर छह मासपर्यन्त का कहा गया है। श्री आदिनाथ तीर्थकर के शासनम इसकी मर्यादा नौका रसी से लेकर एकर्ष पर्यन्त की था। शेष २२ तार्थकरा के शासनमे अष्टमास पर्यत इसकी अवधि थी । (से किं त इत्तरिए ') दत्वरिक तप क्या है ? उत्तर-(इत्तरिए अणेगविहे पण्णत्ते ) यह इत्वरिक तप अनेक प्रकार का कहा गया है, (त जहा) वे प्रकार ये है(चउत्थभत्ते छठभत्ते अट्ठमभत्ते दसमभत्ते वारसभत्ते चउदसभत्ते मोलसभत्ते अद्धमासियभत्ते मासियभत्ते दोमासियभत्ते तेमासियभत्ते चउमासियभत्ते पचमासियभत्ते छम्मासियभत्ते) चतुर्थभक्त-एक उपवास, पष्ठमक्त-दो उपनास-निरन्तर-लगातारको दिन का उपवास, अष्टमभक्त-निरतर तीन दिन तक उपवास, दशमभक्त-चार-उपपास-लगातार સ્વામીના તીર્થમાં ઈરિક તપ નમસ્કારસહિત-નીકારસી પ્રત્યાખ્યાનકાલથી લઈને છ માસ સુધીનું કહેવું છે શ્રી આદિનાથ તીર્થ કરના સમયે તીર્થમા તેની મર્યાદા નૌકારમીથી લઈને એક વર્ષ સુધીની હતી બાકીના ૨૨ તીર્થ ४शना तीर्थ मा ८ भास सुधीनी तनी मधि उती (से कि त इत्तरिए? )
परि तपशु छ ? उत्त२-(इत्तरिए अणेगविहे पण्णत्ते) २t त्वरित त५ भने प्रसार ४ छ, ( तजहा) ते माम छ (चउत्थभत्ते व्हभत्ते अदम भत्ते दसमभत्ते बारसभत्ते चउद्दसभत्ते सोल्सभत्ते अद्धमासियभत्ते मासियमभने दोमासियभत्ते तेमासियमभत्ते घउमासियमभत्ते पचमासियभत्ते छम्मासियभत्ते। ચતઈ–ભક્ત એક ઉપવાસ, ઉષ્ઠભક્તએ ઉપવાસ–નિરન્તર–લગાતાર બે દિવ સને ઉપવાસ, અષ્ટમભક્ત-એક સાથે ત્રણદિવસને ઉપવાસ-ત્રણ ઉપવાસ, દશમ