Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
पायूषयषिणी टीश सू ३० अनशनतपोयर्णनम्
२०९ वगमणे? पाओवगमणे दुविहे पण्णत्ते, त जहा-वाघाडमे य१ निवाघाडमे य २ नियमा अप्पडिकम्मे। से तं पाओवगमणे।
से कि त भत्तपच्चरखाणे? भत्तपञ्चक्खाणे दुविहे पण्णत्ते, त पगमन द्विविध प्रजनम् , ' त जहा' तद्यथा-'पागाडमे य' व्याघातपच्च-व्याघात -व्यानसिंह-दारानाति-सजातोपद्रव , तेन सहित याघातयत् । 'निवागाइमे य' निन्याधातवच्चसिंहनावानन्गयुपद्रवहित य प्रतिपयते तत् नित्र्याधातवत् , न्यावातविरहितमियर्थ । एतद् द्विविध 'नियमा अप्पडिसम्मे' नियमादप्रतिकर्म=नियमत गराग्चलनादिाक्रयारहित भवति । "से त पाओवगमणे' मदत पादपोपगमनम् । 'से कि त भत्तपञ्चक्खाणे?' अथ किं तद् भक्तप्रत्यारयानम् १,-'भत्तपचक्खाणे दुविहे पण्णत्ते' भक्तप्रयाएयान द्विविध प्रनाम् , तन-भक्तप्रयाग्यान-चतुर्विधस्याऽऽहारस्य, विविधस्य पानारहितस्य वाऽऽहारस्य वर्जनरूप द्विविध प्रजमम्--द्विप्रकारक कथितम् । 'त जहा' तद्यथा-वाचाइमे य'
प्रकार से-(वाचाइमे य१निवाघाइमे य २ नियमा अप्पडिसम्मे) १ व्याघातवत्, २ निव्याघातवत् । जो व्यान, सिंह एव दापानल आदि से उद्भूत उपद्रव से महित होता है वह व्याघातमत् है । जिमम इस प्रकार के उपद्रव न हो वह नित्र्यापातवत् है । यह पादपोपगमन नियमत गागरिक हल्नचलन आदि क्रियाओं से रहित होता है । तथा इसमें औपनोपचार आनि नहीं किया जाता है। (सेत पाओवगमणे) यह पादपोपगमन सथारा है। अब भक्तप्रयाख्यान का वर्णन करते है-(से कि त भत्तपञ्चक्खाणे) यह भक्तप्रन्यारयान कितने प्रकार का होता है , ( भत्तपञ्चरसाणे दुविहे पण्णत्ते) यह भक्तप्रत्यारयान दो प्रकार का है, (त जहा) वह इस प्रकार-(वापराइमे य निवाघाइमे य छ-(त जहा) ते हारे-(वाघाइमे य १ निव्वाघाइमे २ य नियमा अप्पटिकम्मे) १ व्याधातपत् भने माने निव्याधातवत् २ पाच (मा१४) તેમજ દાવાનલથી થતા ઉપદ્રવવાળા હોય છે તે વ્યાઘાતવત્ છે જેમાં એ પ્રકારના ઉપદ્રવ ન હોય તે નિર્ચાઘાતવત્ છે આ પાદપપગમન નિયમ પ્રમાણે શારીરિક હલનચલન આદિ ક્રિયાઓથી રહિત હોય છે, તથા એમાં ઔષધેपया२ माहि नयी ७२ (से त पाओगमणे) ये पाहयोभन सथा। मा प्रभागे थाय छे हुवे सतप्रत्याभ्याननु पनि परे छ-(से कि त भत्तपञ्चक्साणे') मा मतप्रत्याध्यान 32मा प्रजाती याय छे' (भत्तपञ्चम्साणे दुविहे पण्णत्ते) से ये प्रजन। -(त जहा) ते मा प्रारे-(वाघाइमे य निवाघाइमे य नियमा