Book Title: Uttaradhyayan Sutram Part 02
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
-
पीयूषषषिणी-टोका सू २८ भगवदन्तेयासिवर्णनम्
१९९ पाणुए वा थोवे बा लवे वा मुहत्ते वा अहोरते वा पक्खे वा मासे वा अयणे वा अण्णयरे वा दीहकालसंजोगे। भावओ-कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा। एव तेसिण भवइ ॥ सू०२८॥ उदासनि श्वास काल इयर्थ, 'यो वा' स्तोके ना-सममाणमाने वा कालनिशेपे, 'सत पागाणि से योरे' द युक्ते । 'लवे वा'-'सत थोवाणि से लवे' इति समस्तोफमिने काल चा. 'महत्ते वा' मुहर्त वा-लपाना सनमनतिप्रमाणे काले, "अहोरत्ते वा' अहोगने वा-रावित्यिसप्रमाणे काले या, 'पक्खे वा' पशे-पञ्चदशदिवसप्रमाणक काले वा 'मामे वा' किंगदिनसप्रमाणके काले वा, 'अयणे वा' अपनेउत्तरायणदक्षिणायनभेटाइद्विनिधे पण्मासप्रमिते काले था, 'अण्णयरे गा दीहकालसजोगे' अयतरस्मिन् वा तीर्घकालमयोगे-उक्तप्रभेदाद् भिन्ने वा सवसरादिरूपे काले । 'भावओ' भारत -'कोहे पा' कोधे वा 'माणे गा'-माने वा, 'मायाए वा'--मायाया वा, 'लोहे वा' लाम वा 'भए वा' भये वा, हासे वा। 'एव तेर्सि ण भवइ' एव तेपा न भवति, एव-पूर्ववर्णितप्रकारेग तन तर प्रतिबन्ध -आसक्तिस्तेपा मुनीना न भवति ॥मू० २८॥ स्तोक अर्थात् ४९ उच्छयास-प्रमित कालमें, मुहर्तमे-७७ लयोंसे प्रमित कालमें, अहोरात्रम, पक्ष-१५ दिनके कालमे, मास-३० दिन-प्रमाण समयमे, अयनमें उत्तरायणदक्षिगायन रूप छ छ महिनोंमे, एव और भी मवत्सरादिरूप नहत्समयमं प्रतिबध नहीं था। (भावो) भावकी अपेक्षासे (कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एच तसि ण भवइ) क्रोधमे, मानम, मायामें, लोभमे, भयमे, अथवा हास्यमे उन मुनिजनोंको किसीभी तरहका प्रतिबध नहीं था ॥ सू० २८॥
જેટલા કાળવિશેષમા–સાત ઉસમા, લવમાસાત સેક અર્થાત્ ૪૯ ઉસના પ્રમાણના કાળમાં, મુહમા-૭૭ લોથી પ્રમિત વાળમાં, અહેરાત્રિમાં, પક્ષ-૧૫ દિવસના કાળમાં, માસ—૩૦ દિવસના સમયમાં, અયનમાં ઉત્તરાયણ-દક્ષિણાયનરૂપ છ છ મહિનામા, તેમજ બીજાપણું સ વત્સર આદિરૂપ सामय समयमा प्रतिपय नहीता (भारओ) मापनी अपेक्षा (कोहे वा माणे वा मायाए वा लोहे वा भए वा हासे वा एव तेसिं ण भइ) अधमा, માનમાં, માયામા, લોભમા. ભયમાં અથવા હાસ્યમાં તે મુનિએને કોઈ પણ तरने प्रतिम नहोता (सं०८)